________________
रोचन
६०२
अभिधानव्युत्पत्तिमुक्लीयलिश.... "नानिमि " .३.१२२॥ * रोधोभियंका कुटिला गंगोता । इति णकः ।
रोध-५-११५९-सो, औ२. गेचन-५-४४५-तिमान, १२वी.
द्र० गालवशब्दः । ] रोचिष्णु ।
* सादिणं रोनः । रोचनी-२त्री-१०६८--मासी भातु.
रोप-५-७७८-41Y. ट्र० करवीराशब्दः ।
द० अजिह्मगशब्दः । * रोकने रोचनी ।
* रोप्यते को निबन्यते रोपः । रोचिषन.-९९-२७१.
रोप-न.-१३६४-छिद्र मि. द्र० अंशुशद्धः ।
द्र० अन्तरशब्दः । * रोना इति रोचिः कटीवलिङ्गः "मल्यचि" * सत्यति विमोहयति रोपम् । (गा-९८९) इत्यादिना इस् ।
रोमगुच्छ --१७१७-याम२. रोचिष्णु-५-४४५--तिभान.
चामर, वालव्यजन, प्रकीर्णक, नमर ] रोचन ।
शे. १४१] । रोदन- -३०७-५.
रोम्णां गुच्छः रोमगुच्छः । ट्र० अश्रुशब्दः ।
शेमन्-.-६१९-वाटा. * सद्यते रोदनम् ।
रोमन्-न.-६३७-वाटा. शेदस. न.- (1६. व.)- ९६९-२40 ने ना |
द्र० तन्महाब्दः । द्र० दिवस्पृथिवीशब्दः ।
* शिरसोऽन्यत्र रोहति रोम, क्लीयलिङ्गः रुदन्त्यनयोः रोदस्यो स्त्रीलिङ्गोऽयं द्विवचनान्त: "सात्मन्नात्मन् "-(उणा-९१६) इति मनि निपात्यते । “अस्' (उगा-९५२) इत्यस् गौरादित्वाद् छः ।।
शेमलता स्त्री-६०६-नानिमाया नीकी सेवारोदसि-अ.-९३९-२४२५ थी.
ટાની હાર. द्र० दिवस्पृथिवीशब्दः ।
मावली । बोदसी--.-९३९-२१ २ थी,
* रोगां लनेव रामलता । द्र० दिवस्पृथिवीशब्दः ।
गेमलताधार--.-६०४-(शे. १२६)-2. * इदन्ताद रोदसिशब्दात द्विवचने रोदसी ।
ट्र० उदरशब्दः । (रोदसी अ.-९३९.--२५। वी.
रोमविकार-५-३०५-रोमांय. द्र० दिवस्पृथिवीशब्दः ।
द्रः उद्घषणशब्दः । रोधस-1.-१०७७ -४i!, तीर.
* रोमाणि विक्रियन्तेऽननेन रोमविकारः । द्र कच्छदाब्दः ।
रोमश-.-१२७६-बेटी. * हाद्धीति रोधः क्लीवलिङ्गः “अस्' (उणा
ट्र. अविराशब्दः । ९५२) इत्यस ।
रोमाणि सन्त्यस्य रोमशः, लोमादित्वात् शः। रोधोधका-२-१०७९-नही.
रोमहर्षण--.-३०५--रोमांय. द्र० आपगाशब्दः ।
द्र० उघुषणशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org