________________
प्रक्रियाकोशः
गेचक
रेपस-न.-१४४३-(शि. १२८)-अधम, . रेषा-त्री-१८०७-३ना सवाम. द्र० अणकशब्दः ।
- रेषण । रेफ-पु-१४४२-२मधम, स.
* रेपृङ अव्यक्ते शब्दे रेष्यते रेषणम् ‘क्तेट:' द्र० अणकशब्दः ।
॥५।२।१०६॥ इत्यप्रत्यये रेषा । ___* रीयते रेफः "रीशीभ्याम" (उगा-३१४) । रे-धु-स्त्री-१९१-धन, इति कः ।
द्र० ऋणशब्दः । रेफस--१४४२-२५५म, बस
* गति एतं राः स्त्री-पुसलिङ्गः "राते?" 5. अणकशब्दः ।
(उणा-८६६) इति डैः । रेरिहाण-..-२००-(शे. ४७)-२४२.
र-धु-स्त्री-१०४३-सोनु. 5. अहासिनशब्दः ।
द्र० अर्जुनशब्दः । रेवती-स्त्री-११५-(४७)-रेवती नक्षन.
* रायते उदारै राः पुंस्त्रीलिङ्गः, “रातेण्डै":" 0 पौण ।
(उगा-३४६) इति डैः । * रेवते गच्छति "दृपृ.” इत्यादिना (उणा- (रेणुकेय)-पु-८४८-५२शुराम, २०७) बहुवचनादत प्रत्यये इयां रेवती ।
द्र० जामदग्न्यशब्दः । रेवती-स्त्री-२०५-शि. ५१)-4वती.
रैवतक-धु-१०३१-गिरनार, Banत परत. द्र. अद्रिजाशब्दः ।
0 उज्जयन्त । रेवतीभव-y-१२०-शनि.
__ * वन्यते स्म वतः राया सुवर्णन वतो रैवतः
के रैवतकः, रेवताः सन्त्यत्रेति वा अरीहणाद्र० असितशब्दः ।
दित्वाच्चातुरथिकोऽण ।। * रेवत्यां भवति रेवतीभवः । (रेवतीमित्र)--३४-७४१ ६०ी
गेक-.-१३६४-छिद्र, मिस. .
द्र० कुहरशब्दः । रेवतीश--/-२२४-मसवि.
* रोचने प्रकाशतेऽनेन रोकम् । ट्र० अच्युताग्रजशब्दः ।
रोग-५-४६२-२१२१, व्याधि. * रेवत्या ईशो रेवतीशः ।
ट्र० अपाटवशब्दः । रेवन्त-धु-१०३-सूर्य का पुत्र.
* रुजति रोगः- "पदरुष"-||५-३-१६।। इति 0 अकरेतोजस , प्लवंग, हयवाहन ।
घन । * रेवते गच्छति हयेनेति रेवन्तः "तृजिभूवदि-" | रोगहारिन्-'-४७२-ध. (उणा-२२१)-इत्यादिना अन्तः ।
द्र. अगदङ्कारशब्दः । रेवा-स्त्री-१०८३- महा नही.
* रोगं हरतीत्येवंशीलो रोगहारी । ॥ इन्दुजा, पूर्व गङ्गा, नर्मदा, मेखलाद्रिजा । : (रोगित)-.-४५९-२०ी. * रेवेन वेगेन गच्छति रेवा ।।
5. अपटुशब्दः । रेषण-न.-१४०७-१३।। 24वा.
रोचक-धु-न.-३९३ भूम, क्षुधा. - रेषा ।
द्र० अशनायाशब्दः । * रेपङ अव्यक्ते शब्दे' रेष्यते रेषणम् । । * रोचनम्, रोचतेऽस्मिन्निति वा रोचकः अ. ७६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org