________________
प्रक्रियाकोशः
रवण - न.-१०४९-सु.
० असुराशब्द | * रौति रवणम् ।
रवण-५ - १२५४-2
द्र० उष्ट्रशब्दः ।
* रोतीत्येव शीलो रवण । रवि-पु-५-सूर्य
द्र० अंश ।
17
* रूयते स्तूयते रवि " स्वरेभ्य इ: ६०६) इति इ ।
( रविसारधि) -५-१०२--सूर्य न सारथी, उ
(उणा
५९१
द्र० अनुरुशब्द | ग्शना- स्त्री-६६४-स्त्रीनी मेग्यझा. द्र० कटिसूत्रशब्द |
* अश्नुते कटिं रसना, स्त्रीक्लीवलिङ्ग "अशो रथादौ" ( उणा - २७० ) इत्यन |
'राना' - स्त्री- ५८५-४५.
० जिवाशब्द | रश्मि-पु-१९ ठिण. ३० नुशब्द |
* अनुते यमिति रश्मिः पुल्लिङ्ग "अयो स्वादिः " ( उणा - ६८८) इति मिः । रश्मि- स्त्री- १२५२-होश, बगाभ. द्र० अवक्षेपणीशब्द |
* अश्नुतेऽनया रश्मि स्त्रीलिङ्ग "अशो रश्रादिः” (उणा-६८८) इति मिः | रश्मिकलाप - ५-६५९ - थोपन सेरनो हार. * रश्मीनां कलापोऽत्र रश्मिकलाप | रस-पु-३२७- विभाव, अनुभाव भने व्यमियारी ભાવાથી વ્યકત થતા રસ.
Jain Education International
रस-५-४०४-भग कोरेनु ओसामण
17 यू, युप |
* रस्ते रसो मुद्गादीनाम् ।
रस-५--- ६१९-शरी२नी सात धातुड़ी पहेली
धात.
रसना
रस-५- ६२० - माधेा अन्न शरीरमां वगेरेनु
થતું પરિણામ.
द्र० अग्निसंभवशब्दः । * रसयति स्नेहयति रसः ।
रस-५-१०५०- पारे। .
द्र० चलशब्दः ।
* रस्ते रसायनार्थिभिरिति रसः । रस-५- ११९५ - विष, २.
[] विप, क्ष्वेड, तीक्षण, गरल | * रसवति रसः क्लीवनिः । रस-५-१३८९ - जारी, गोडो कोरे २स. * रस्यन्ते इति रसाः ।
रस-५ - १०६३ ( शि. ९४ ) - हीरायोग. द्र० गोपरसशब्दः । रसक-५-४१३- अगेषु रस. [] निष्क्वाथ |
* रसः पिष्टमांसजस्तुल्यो रसकः । रमगर्भ - d. - १०५३ - सिंगोड, रसांजन. ० ताशब्दः |
* रसस्य गरम |
ग्सज पु. ( . ( .) १३५६ महिशना झंडा. * रसाज्जायन्ते रसजाः । रसजात-1.-१०५३ ( शि. ९२) रसांन, डिंगोङ.
ॐ तार्क्ष्यशैलशब्दः ।
रसज्ञा - स्त्री - ५८५-५. द्र० जिह्वाशब्दः ।
* रसान् मधुरादीन् जानाति रसज्ञा । रसज्येष्ठ-५- १३८८-मधुर रस.
मधुर, गुल्य, स्वादु, मधूलक, ( मधूल ) । रसतेजस-न.-६२१ - बोली.
० असुक्शब्दः ।
* रसात् तेजः रसतेजः । रसना - स्त्री ५८५-७५.
द्र० जिद्दाशब्दः । * रस्यतेऽनया
रसना, " खमिरमि- " ( उणा - २६९) इत्यनः ।
For Private & Personal Use Only
स्त्री+ली लिङ्गः
www.jainelibrary.org