________________
थिर
रथिर - ५ - ०६१-२थमां मेसी युद्धहरनार सैनि [] रथिक, रथिन् । रथ्या- स्त्री- ९८१-शेरी,
प्रतोली, विशिखा ।
* स्थान वहति रथ्या, "वहति रथ" - ७११४२॥ इति यः ।
रथ्या-स्त्री-१४२२ -स्थानी समृद
रथकट्या |
* स्थानां समूहो रथ्या "पाशादेव - " ६|शर५|| इति त्यः । रद-धु-(१. १.)-५८३-हांत.
द्र० खादनशब्दः ।
* रदन्ति विलिखन्ति रदाः ।
रदन-५-५८४-नंत.
६० खादनशब्दः ।
* स्वतेऽमीभिरिति रदनाः ।
रदच्छद-- ५-५८१-13.
० अधराब्दः ।
* रदानां दो रदच्छदः । रन्ति नदी - ५ - २१९ ( शे. ७२) - विष्णु, नारायण.
० अच्युतशब्दः ।
रन्तिनदी - स्त्री - १०८६ - धर्मएवती नहीं. [] चर्मण्वती ।
रन्ध्र-न. - १३६३-छिद्र, मिस.
द्र० कुहरशब्दः । * रध्यति इति रे निपात्यते ।
५५०
त्र "खुरक्षुर' - ( उणा - ३९६)
रमण - ५ - ८ - ( प. ) - शुद्ध वाया पतिवाय शह ने छे. उन. गौरी-रमाणु रमण--५-५१७-१ढाओ, पति, १२.
द्र० धवशब्दः ।
* रमते चित्तं रमयति वा रमणः । रमणी - स्त्री - ५०५ - कीडा उनारी स्त्री.
द्र० अङ्गनाशब्दः । * रम्यादिभ्यः कर्तयनटि रमणी ।
Jain Education International
अभिधानव्युत्पत्ति
रमणीय-न. - १४४५ (शि. १२९) - सुह२, मनोहर
० अभिरामशब्द: ।
* रम्यादिभ्यः कर्तयनटि रमणी । रमा-स्त्री-२२६-१क्ष्मी, विष्णुनी पत्नी.
६० आशब्दः ।
* रमते रमा ।
रम्भा - स्त्री-१९३६-४०. द्र० कदलीशब्दः ।
* रमन्तेऽस्यां रम्भा “गृहरभि-” (उगा-३२७)
इति भः, रम्भत - इति वा ।
रम्भा स्त्री-१४०६ - गायन शब्द.
[] हंभा ।
*
'रभुङ शब्दे' रंभगं रंभा । रम्य-न.-१४४५-- सुंदर, मनोहर ६० अभिरामशब्दः ।
* रमयति मनो रम्यते वा रम्यम् "भयशेषजन्यरम् - " ||५||७|| इति साधुः, रमणीयमपि |
( रम्यक)-न.-९४६ - रम्य (उर्भ (भूमि) रय- ५ - ४९४ - वेग.
द्र० जवशब्दः ।
* रीयते गच्छत्यनेन रयः ।
रय-५ - १०८७- प्रवास.
[] प्रवाह, ओव, वेणी, धारा । * रीयते गच्छति यः । रल्लक-५-६७०-ननु वस्त्र, मंगल.
[] कम्बल, ऊर्णायु, आविक, और । * रमते मनोऽत्रेति " भिल्लाच्छभल्ल-( उणा - ४६४ ) इति निपातनाद्, के रल्लकः । रव-५-१४००-शब्द, ध्वनि.
द्र० आरवशब्दः । * रवणं खः, रावोऽपि ।
रवण - ५ - ३४८-शम्६ ४२नार.
शब्दन ।
* रोतीत्येवंशीलेो वणः । " चलशब्दार्थाद
कर्मकात्" ५।४।४३ ॥ इत्यनः ।
77
For Private & Personal Use Only
www.jainelibrary.org