________________
मालव
* मालत्यास्तीरे जातो मालतीतीरजः ।
मालव - ५ - ९५६-भासव हेश. 0 अवन्ति ।
* मलन्ते मालवा:, "मलेर्वा ५१७) ।। इति दिवः । माला - स्त्री- ६५१- पुष्प वगेरेनी भाषा.
[] माल्य, वज्र, पुष्पदामन् ।
* मान्ति पुष्पाण्यस्यां माला "शामाश्या".( उणा - ४६२ ) ॥ इति लः, मल्यते धार्यते इति वा । माला - स्त्री- १४२३- श्रेणी, पंडित.
द्र आदिशब्दः ।
* मीयते माला " शामाश्या--" ( उणा ४६२ ) इति लः, मल्यते वा ।
22
11
मोलाकार - ५ - ९०० -भासी.
[] मालिक, पुष्पाजीव ।
* मालां सज करोति ग्रस्नाति मालाकारः । मालिक - १०० भासी.
[] मालाकार, पुष्पाजीव ।
* मालागुम्फनं शिल्पमस्व मालिक:, "शिल्पम् " ||६|४|५७॥ इतिकणू, मालाऽस्य अस्तीतिवा त्रीद्यादित्वादिकः ।
मालिन् - ७ (प.) - सा शब्द निडवाथी वार: वाय शब्द भने छे (भडे-पिना कमाली)
(उणा
मालिनी -२त्री - ९७६-यम्पापुरी, लागझपुर. द्र० कर्णपूशब्दः ।
* माला सन्त्यस्यां मालिनी । मालूर- ५ - ११३५-श्रीझीनु आउ.
द्र० विल्वशब्दः । *मलते मर (४३८ ) ।। इति णिदूरः । माल्य-न.-६५१-पुष्प वगेरेनी भाझा.
Jain Education International
[ माला, खजू, पुष्पदामन् । * मालैब माल्य, भेषजादित्वाद् टणू । मात्यक्त - - १०२९-भाट्यवान् पर्वत.
महिकणि " ।। (उणा-
प्रखरण ।
* माल्याssकारताऽस्ति अस्य माल्यवान् ।
५५८
अभिधानव्युत्पत्ति
मदन, नन्दिन् वृष्य, बीजवर, बलिन् । * मीयते माषः पुं क्लीवलिङ्गः “वृकृत ॥
66
मोष - न.-५- ११७१ - २५६.
( उगा - ५४० ) ।। इति पः ।
मापक-पु-न.-८८३- पांय रति प्रमाणु भासेो.
* पञ्च संख्याः मीयतेऽनेन मापः
६६
( उमा - ५४० ) इति पः, के मापकः पुक्लीयलिङ्गः । माषाशिन् - ५- १२३३ - (शे. १७२ ) - घोड
० अवनिशब्दः ।
माघीण-न. - ९६७ - हनु तर. माष्य ।
* माषाणांक्षेत्रं माषीणम्, माध्य-न..-९६७-य्यनुर
] माषीण ।
* मापाणक्षेत्र माषीणम्, माध्यम् ।
मास -५ - १०५ - (०-११) यन्द्रमा. द्र० अहिग्जशब्दः ।
माध्यम् ।
मास - 1. - - १५२ - भडिनो.
[ वर्षाशक शे.- २२ वर्षकोश, दिनमल शे०-२३] ।
* माति मिमीते वा
मासः पुंक्लीबलिङ्गः, "मावावयम-" ॥ ( उणा-५६४) ।।
इति सः । मस्यते परिमीयते सावनचान्द्रसूर्यादिभेदेनेति वा ।
मासमल -५-१५९- (शे.- २६) वरस.
मासुरी - स्त्री - ५८३ - हाढी, मछ
० आस्यलोमनुशब्दः ।
CC
द्र० अनुवत्सरशब्दः ।
मासर - ५ - ३९६ - योजानो भंड, मोसामा,
द्र० आचामशब्दः ।
* मीयते मासरः "मीज्यजिमा " ॥ ( उणा४३९ ) ।। इति सरः ।
* मस्यति परिणमते मासुरी ( उणा - ४२६ ) इत्थूर निपात्यते ।
For Private & Personal Use Only
"
श्वसुर - " ||
www.jainelibrary.org