________________
प्रक्रियाकोशः
मार्गशीषी - स्त्री- १५०- भागर पूनम [ आग्रहायणी |
* मृगशीषेण चन्द्रयुक्तेन युक्ता पौर्णमासी मार्गशीर्षी " चन्द्रयुक्ताकाले लुत्वप्रयुक्तेः " ||६||६|| इत्यण् ।
मार्गित न.- १४९१ शविलु,
मृगत, अन्विष्ट, अन्वेषित, गवेपित | * 'मार्ग' अन्वेषणं मारयते मार्गितम | मार्ज --- २१६ - विष्णु.
द्र० अच्युतशब्दः ।
* मायति पाप मार्जी, मा लक्ष्मीमर्जयतीति वा ।
मार्जन -५-११५९-आंध्र, ओवर
द्र० गालवशब्दः ।
मार्ष्टि उति अङ्गमनेन मार्जनः । मार्जना-स्त्री--६३६-सा २९ ते.
"
[] मार्ष्टि मृणा ।
* मार्जन भाजना ।
माजर-५-१३०१ - शिक्षाडो.
द्र० ओतुशब्दः ।
* आखुभ्यो गृह माटि मार्जारः " अग्वङ्गि - ' ( उणा - ४०५ ) इत्यारः । मार्जारकण्ठ-५-१३२० -- (शे.- १८९) मोर. द्र० के किन्शब्दः |
मार्जारकर्णिका - स्त्री - २०६ - यामुडा देवी. द्र० कपालिनीशब्दः ।
* मार्जारः कणिकाऽस्याः मार्जारवत् कर्णावस्या इति वा मार्जारकणिका ।
मार्जिता - स्त्री-४०३-शिम 3.
रसाला, शिखरिणी [ मर्जिता शि-२८ ] । * मायंत मार्जिता ।
माण्ड-५ - ९५- सूर्य
२५१५७
० अंशुशब्दः ।
* मृतस्यापत्यं मार्त्तण्ड: " ऋषि- " ||६।१ ||६२ || इत्यादिनाऽणु । मातण्ड-५-९५ सूर्य.
Jain Education International
द्र० अंशुशन्द: ।
* मृतमण्डस्थति मृताण्डा । " मृतमण्डमजायत "
मालतीतीरज
इति श्रुतेः । तस्यापत्यमृष्यणि माण्डः । मार्दङ्गिक-५ -- ९२४ - भृग-त
0 मौरजिक |
* मृदङ्गो वादनं शिल्पमस्य मार्दङ्गिकः । मात्रीक ९०३ - (शि- ७९) - महिश .
० अब्धिजाशब्दः ।
विभाग.
वगाउनार.
मार्ष -५ -३३३-आर्य (नाटडनी भाषामा) आर्य [ मारिष - - २० । *मर्पणात् सहनाद् मा': मारिपोऽपि, यथापत्, परिषत् ।
माष्टि- स्त्री - ६३६ - साई २ ते.
मार्जंना मृजा |
* भाज्यंते माष्टिः शुद्धिमात्र श्रादित्वात् । माल-५-९३४ छ नति
६० किरातशब्दः ।
* व्यन्ते मालाः मां यान्तीति वा । मोल-पु-न.-९६३-गाम वरये रहे गड
For Private & Personal Use Only
1] [ मालक शि० -८४ ] |
* मलन्ते भयमत्र मालम् स्वार्थ के मालकोऽपि पुंक्लीयलिङ्गः, ग्रामस्य अन्तराल अटवी । मालक-५-९६३ - (शि-८४ ) ग्राम वरचे र જંગલ વિભાગ.
0 माल ।
* मलन्ते भयमत्र मालम् स्वार्थ के मालकोऽपि क्लीवलिङ्गः, ग्रामस्य अन्तराले अटवी । 'मालक' - ५ - १९३९ - आमडो.
६० अरिष्टशब्दः ।
मालती स्त्री- ११४७ - यमेसी, नई
द्र० जातिशब्दः ।
* मालयत्या मोदमलती - " पुत्तपित्त- " ॥ (उगा - २०४) ॥ इति ते निपात्यते । मालतीतीरज-५ - ९४४-८उकुमार,
द्रव टङ्कणशब्दः ।
www.jainelibrary.org