________________
प्रक्रियाकोशः
मायिन् माधुर्य-1-५ ०९ मधुरता-सात सावि २ * मनसि भवा मानसी । થકી ત્રીજે અલંકાર..
मानसौकस्-यु-१३२५-६.स. ___ * माधुर्य क्रोधादिष्वपि चेष्टामसूणत्वम् ।
ट्र० चक्राङ्गशब्दः । माध्यंदिन--.-१४६०-- मध्यम, क्य.
* मानसाच्ये देवसरसि आकएषां मानसौकसः । मध्यम, माध्यम, मध्यमीय, [मध्यन्दिन ! मानस्तोका--स्त्री-२० (श.५४)-'ती. शि. १३१]
द्र० अद्रिजाशब्दः । मध्य भां मध्यं दिनम्, "मध्या द्विनण-' (मानिनी)-स्त्री-५०७-अभिमानाvil स्त्री. णया मोऽन्त श्रग “६।३।१२६॥ इति साधुः । मथ्यं
मानुष--.-३३७-मनुष्य. दिन मित्यन्यो ।
द्र. नरशब्दः । माध्यम-.--१४६८--मध्यम, क्य.
0 मध्यम, मध्यमीय, माध्यादेन [मध्यन्दिन मानुध्यक-न.--१४१६- मनुष्यनो समूह. शि. १३१] ।
* मनुष्याणां समूहो मानुष्यकम् । * मध्य भवनं माध्यमम् ।
मान्ध-न.--४६२-ॐग. माध्वीक-1.-९०३-मदिरा.
द्र० अपाटवशब्दः । द्र० अब्धिजाशब्दः ।
* मन्दस्य भावो मान्द्यम् । माद्यत्यनया माध्वीकम्. "सृणीकास्तीक-" | मान्धातृ-पु-७००-भान्धाता २. (उणा...५०) इतीक निपात्यने, मृद्रीकाया विकारो माध्वीक
। युवनाश्वज । मित्यन्ये ।
* मां धारयति मान्धाता । मान-- -३१७. अभिमान, ग.
माया-स्त्री-३७७...माया, सुया. द्र० अभिमानशब्दः ।
[] शठता, शाठ्य, कुसूति, निकृति । * मत्समो नास्तीतिमननं मानः, पुक्लीवलिङ्गः।
माति अनया माया "स्थाछामासा-" (उणामान-:--.-५०७-२ भिमा-1, ग, स्त्रीनु धन. | ३५७) इति यः । मानजर-यु-२१९-(शे. १७-विu,५२५. माया-२त्री--७३८-३५ १२वतन वगैरे. द्र० अच्युतशब्दः ।
* माया रूपपरावर्तनादिका । मानव-पु-३३७--मनुष्य.
माया-स्त्री-९२५ -- वर भाया. द्र० नरशब्दः ।
[] शाम्बरी । * मनोरयं मानवः ।
* माल्यस्यां विश्व माया, “स्थाच्छा-" मानवी-स्त्री-४५-श्री श्रेयांसनाय म.नी शासन- ( उगा--३५७) ।। इति यः । देवी.
मायाकार-'.-९२५- द्रावि, २. मानवीव मानवी, अभिगम्य दशनत्वात् । 0 प्रातिहारिक । मानवी-स्त्री-२४०-18 १२ भी विद्या सा. * मायां करोति मायाकारः । * मनोरिय मानवी ।
मायाविन-पु-३७७-(शि.-२६)श, धूत'. मानस-न.--१३६९-चित्त, मन.
द्र० कुहकशब्दः । द्र० अन्तःकरणशब्दः ।
मायासुत--२३७--शायसिस, मुद्ध. * मन एव मानस, प्रज्ञादित्यादण् ।
* मायाया देव्याः सुतो मायासुतः । मानसी-२त्री-२४० -18 से भी विद्या ..
। मायिन्-'-३७७-31, धूत.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org