________________
मातुलानी
[ मानुली ।
* मातुलस्य भार्या मातुलानी मातुली ।
मातुलानी - स्त्री - ११७९--शारा, लांग.
[] शण, भङ्गा ।
* मानं तोल्यते मातुलानी "मुमुचान ( उणा - २७८) इति निपात्यते मायाः श्रियस्तुल्या अनितीति वा ।
मातुली - स्त्री - ५२३- भाभी.
[] मातुलानी |
मातुलस्य भार्या मातुली ।
मातुलिङ्ग-५-११५०- (शि-१०४) - श्रीरु.
द्र० वीजपूरशब्दः । मातुलुङ्ग-५-११५०-श्री. द्र० बीजपूरशब्दः ।
* मा तोयते मातुलिङ्ग: च" ( उणा - १०६ ) इति साधुः । मातृ-स्त्री- २०१ - खात्री यहि सात भाता. मातृ - स्त्री-५५७-भा, मा.
८५९ ) ।। इति तृः ।
"
द्र० अम्माशब्दः ।
* मान्यते माता "मानिभ्राजेल' च" ( उणा
' - स्त्री - १२६५ - जाय
द्र० अभ्याशब्दः ।
मातृमातृ - स्त्री - २०३ - पावती.
मातृ
"माङस्तुलेक
द्र० अद्विजाशब्दः ।
* मातृणां ब्रह्माण्यादीनां माता मातृमाता | मातृमुख - ५ - ३५२-भूर्ण, भूद. ६० अमे सुशब्दः ।
* मातेव मुग्वमस्य मातृमुखः । मातृशासित - - ३५२ - भू', भूढ. द्र० अमेधसूशब्दः |
* अज्ञत्वात् मात्रा शास्यते मातृशामितः । मातृष्वसेय -- ५४५ भासीनो ही रे. [ मातृष्वस्त्रीय |
* मातृस्वमुः सुतोऽपत्यं मातृष्वस्रीयः । मातृष्वसेयः ।
Jain Education International
५५४
अभिधान व्युत्पत्ति
मातृष्वस्त्रीय--१४५ -भासीनो हीरो. मातृष्वसेय ।
* मातृस्वसुः सुतोऽपत्यं मातृष्वस्रीयः ।
मात्र - न. - ६०१ - प्रमाणु भाष ताववा लगाउવામાં આવતા પ્રત્યય.
मात्रा - स्त्री - १४२७- देश, अस्प
द्र० कणशब्दः ।
*मीयतेऽत्यत्वान्मात्रा "हुयामा" - (उणा - ४५१)
इति त्रः ।
माद्रेय - ५ - ७१०- (शे. १४० ) - सहदेव, नमुख अन्ने.
माधव - ५ - १५३ - वैशाख महिना.
वैशाख, राध, [ उच्छर शे. २४ ] | * मधुरेव माधवः, प्रज्ञादित्वादन् । माधव - ५ - २१५ - विपणु.
६० अच्युतशब्दः ।
* माया लक्ष्म्या वो भर्ता मात्र, मोरपत् बा ।
माधवक- ५ - ९०४ भडानो हाउ.
मध्वासव ।
* मधुना विकारः माधवः, के माधवकः । माधवी - स्त्री - ११४७- भाधवी लता.
1 अतिमुक्तक, लता, वासन्ती, 'पुण्ड्रक' | मधौ वसन्ते भवा माधवी “भतु सन्ध्यादेः " |६|३|८९|| इत्यण ।
माधवी - स्त्री-१९७७ - पीणी अंग.
* पीतवर्णा कहूगुः मधुन इवेयं तद्वर्णत्वाद् माधवी ।
माधवी - स्त्री - १३६१ - (शे. १८८) -भदात भः प्रला નામની સાતમી પૃથ્વી,
[] [महातमःप्रभा शे. १७८ ] । माघुमत - ५ - ९५८श्मीर देश.
[] कश्मीर, सारस्वत, विकणिक | * मधुमत्या निवृत्ता मात्रमताः, चातुरधिकोऽणु
For Private & Personal Use Only
www.jainelibrary.org