________________
प्रक्रियाकोशः
भट्टारक
भगनेत्रान्त्रक-पु-२००-(शे. ४२) श४२.
द्र० अहहासिनशब्दः । भगन्दर-पु-४७१-गुहा पासे छिद्र-यवाना
એક રોગ.
___* भग दारयति भगन्दरः “पुरन्दरभगन्दरौ'' ॥५॥१।११४।। इति खे साधुः । भगवत्-५-२४-तीय ४२, म२ि९'त.
द्र० अधीश्वरशब्दः ।
* भगो जगदैश्वर्य ज्ञानं वास्त्यस्य भगवान् अतिशायने मनुः। भगवत-धु-३३६- य.
- पूज्य, तत्रभवत् , अत्रभवत् ।
* भगो ज्ञानमस्यास्ति भगवान् । भगवत्-५-२३५-(शे. ८१)-मुध, सुगत.
द्र० अद्वयशब्दः । भगवत्यङ्ग-न.-२४३-७॥२ 24 : पायभु भग.
0 [व्याख्याप्रज्ञप्ति, विवाहप्रज्ञप्ति शि. १६]
* भगवतीति पूजाऽभिधानं व्याख्याप्रज्ञप्ते पञ्चमाङ्गस्य, सा चासौ अङ्ग च भगवत्यङ्गम् । भगिनी-स्त्री-५५३-मन.
- जामि, स्वसू ।
* भगः कल्याणमस्त्यस्या भगिनी । भग्न-पु-८०५-७।२सो.
0 पराभूत, परिभूत, अभिभूत, जित, पराजित ।
____* भज्यते स्म भग्नः । भग्नविषाणक-पु-१२५९-माता शी गावाला मण.
- कूट।
* भग्नं विषाणमस्य भग्नविषाणकः । भग-धु-१०७५-पाणीना माल, त२०1.
0 तरङ्ग, वीचि, ऊमि, उत्कलिका ।
* भज्यते वायुना भङ्गः । भङ्गा -स्त्री-११७९-शण, मग
शण, मातुलानी । * भज्यन्ते भङ्गाः। भडगुर---.-१४५७-१, ig.
द्र० अरालशब्दः।
* मज्यते इत्येवशील भङगुरम् , “भञ्जिमासिमिदो धुरः” ॥५।२१७४।। भनय--.-९६७-शानु मेत२.
भाङ्गीन । * भङ्गानां क्षेत्र भङ्गय “वोमाभग" ॥७॥ ८३॥ इति यः, पक्षे ईनजि भाङ्गीनम् । भजमान-न.-७४३--योग्य, व्यापी.
द्र० अभिनीतशब्दः ।
* भजते भजमानम् । भट-पु-७६३-सुलट, वैयो.
- योदध, योध ।
* भटन्ति धारयन्ति शस्त्राणि भटः । भट-.-९३४-३२७नी मे नति.
* भटन्ति भटाः । भटित्र-न.-४१२-मन मां पातु मांस.
भूति, भरुट्टक । * भटत्यनेन भटित्रम् , “बन्धिवहि-" (उणा४५९) इति त्रः। भद्र---३३६-(शे. ९१)-पूयवाय नाम पछी જોડવા યોગ્ય શબ્દ.
द्र० देवशब्दः । भट्टारक-पु-३३३-सल.
1 देव ।
* भटति भट्टारः “द्वारश्रृङ्गार"- (उणा-४११) इत्यादि शब्दादारान्तः साधुः, स्वाथे के भट्टारकः । भट्टारक-पु-३३६-५०४५ वाय: नाम पछी જોડવા યોગ્ય શબ્દ.
द्र० देवशब्दः । * यथा अहेदभट्टारकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org