________________
ब्राह्मणी
अभिधानव्युत्पत्तिब्राह्मी-स्त्री-२४१-२२२वती देवी, वाशी.
द्र. गिर्र्शब्दः ।
* ब्रह्मण इयं ब्राह्मी, तस्येदं-॥६।३।१६० इत्य' प्रत्यये "ब्रह्मणः" ॥७१४१५७॥ इत्यन्तस्वरादिलोपः, अतएव शब्दब्रह्मगोऽधिष्ठाव्याः पर्याया एते वचनादयस्त्वधिपठेयाः ।
- स्थूलशीषिका ।
* बहेती ब्राह्मणी "चिक्कण-"||-(उणा-१९०) इत्यणे निपात्यते । ब्राह्मणी-स्त्री-१२९९-मोटी गराणा.
] रक्तपुच्छिका ।
* स्थूला या अञ्जनाधिका तस्यां वहति ब्राह्मणी । ब्राहाण्य--.-१४१९-ब्राह्मणाने। समूह.
* ब्राह्मणानां समूहो ब्राह्मण्यम् । ब्राह्मी-स्त्री-१०९-शलिली नक्षत्र.
- रोहिणी ।
* ब्रह्मा देवताऽस्या ब्राह्मो । ब्रामी-सी-२०१-४२नी माता.
* ब्रह्मण इयं ब्राही ब्रह्माणीति शेवग्रसिद्धम । ।
ब्राह्मी-सी-१०४८-पित्तर.
1 राज्ञी, कपिला, ब्रह्मरीति, महेश्वरी ।
* ब्रह्मण इय ब्राह्मी । ब्रव--.-१४४२--अधम, स .
द्र० अणकशब्दः । *व्रते वम् "व्रवः"-11५।११५१॥ इति साधुः।
भ-१०७-नक्षत्र, तारा.
द्र० ऋक्षशब्दः ।
* भाति भ "क्वचित्" ॥५॥१॥१७॥ इति डः । भा विद्यतेऽस्येति वा । भक्त-५-३९५-मोन-भात.
द्र० अन्धस्शब्दः ।
* भज्यते भक्तम् । भक्तकार-...७२३-२सोमा.
द्र. आरालिकशब्दः ।
* भक्तं करोति भक्तकारः । भक्तमण्ड-:-३९६-(शे. ९६)-योमाना भड, ઓસામણ.
द्र० आचामशब्दः । भक्ति-स्त्री-४९६-सेवा, माहित.
द्र० आराधनाशब्दः ।
* भजनं भक्तिः । भक्षक-पु-३९४-भक्षण ४२ना२, माना२. . ट्र० अमरशब्दः ।
* भक्षयति भक्षकः । भक्षण-न.-४२३-मोन, पा.
द्र० अदनशब्दः।
* भक्ष्यते भक्षणम् । भश्यकोर-y-९२१-ह.
0 कान्दविक ।
* भश्यं खरविशदमभ्यवहार्य करोति भक्ष्यकारः । भग-५-९५-सूय.
द्र० अंशुशब्दः ।
* भज्यते आश्रीयतेऽनेन कृत्वा लोकरालोक इति भगः । “गोचरसञ्चर"- ॥५।३।१३१॥ इत्यादिना घः । भग-धु-न.-६०९-२त्रीनु यिह योनि.
द्र० अपत्यपथशब्दः ।
* भज्यतेऽनेनाऽस्मिन् वा भगः पुक्लीबलिङ्गः "गोचरसंचर"-11५।५।३।१३१॥ इति घः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org