________________
बदरी
४९८
अभिधानव्युत्पत्तिबदरी-स्त्री-११३८-२४१.
* बध्यतेऽनेन बन्धनम् । ___ द्र० ककन्धुशब्दः ।
बन्धन-1.-१२७४-माण, पशुमान मांगवान * 'बद स्थैये' बदति बदरी 'ऋच्छिचटि'- हो. (उणा-३९७) ॥ इत्यरः ।
0 दामन् , संदान । बदरीवासा-स्त्री-२०५-(शे. ५१) पावती.
* बध्यतेऽनेन बन्धनम् । द्र० अद्रिजाशब्दः ।
बन्धनग्रन्थि-धु-९३१-भृगादि Misal भाटेनी बद्ध-.-४३८-ही, मचायेस.
is, पाश, न. द्र० कीलितशब्दः ।
पाश । * बध्यते स्म बद्धः ।
* मृगादीनां बन्धनाय ग्रन्थिः बन्धनग्रन्थिः । बधिर-धु-४५४-महेश.
बन्धु-५-५६१-२वान. द्र० अकण शब्दः ।
.] बान्धव, स्व, ज्ञाति, स्वजन, सगोत्र । * बध्नाति कणौ बधिरः 'शुषीषि-(उणा
* बध्नाति स्नेह बन्धुः, 'भृमृत'-(उणा-७९६) ४१६) इति किदिरः ।
इत्युः । बन्दिन्-.-७९४-२तुति मगर ५03 मोसनार
'बन्धुक'-पु-११४९-पोरीया. लाट, यार.
द्र० बन्धुजीवकशब्दः । - सूत , मङ्गलपाठक । * बन्दते स्तौति बन्दी, ग्रहादित्वाद् णिन् ।
बन्धुजीवक-धु-११४९-मपोरीयानु 3. बन्दी-स्त्री-८०६-४ी.
- बन्धूक, 'रक्तक, बन्धुक' । । ग्रहक, प्रग्रह, उपग्रह ।
* जीवानां बन्धु :, बन्धून् जीवयति वा बन्धु
जीवकः । * वन्दते स्तौति भयेन बन्दी, हठाकृष्टा स्त्री, बलवतो हस्ते क्षिप्तो राजपुत्रादिश्व, यदाहुः 'बन्दी स्यात् |
बन्धुता-श्री-१४२२- मानी समह. पणबन्धस्थः' इति चे गौरादित्वात् ङीः ।
* बन्धूनां समूहो बन्धुता "ग्रामजनबन्धुगजबन्ध-यु-५६४-शरी२.
सहायात् तल्"-६।२।२८॥ द्र० अङ्गशब्दः ।
बन्धुदा-स्त्री-५२९-(शे. ११२) असती पुसटस * बध्यते पञ्चभिभूतैर्बन्धः । बन्धक पु-८८२-अगुहार ने धेर गी२वे भूख द्र० अविनीताशब्दः । वस्तु.
बन्धुर-न.-१४४४-K४२, मनो२. 0 आधि ।
द्र० अभिरामशब्दः ।। * बध्यते सबध्यते बन्धकः, 'दृकृत'-(उणा- * बध्नाति मनो बन्धुरम् “वाश्यसि"-(उणा२७) इत्यकः ।
४२३) इत्युरः । बन्धकी-श्री-५२८-असती, जुसमा स्त्री. बन्धुर-न.-१४६८-२वामावि यु. द्र. अविनीताशब्दः।
- उन्नतानत, 'बन्धूर'। * बध्नाति चित्तं बन्धकी “दृकृ-'" (उणा-२७) * बध्नाति गतिं बन्धुरम् । इत्यकः ।
बन्धुल-पु.-५४८-२यलियारिणी सीनो पुत्र. बन्धन-.-४३९-मन्थन.
बान्धकिनेय, कौलटेर, असतीसुत, (कौलटेय)। 10 उद्दान ।
* बन्धून् लाति बन्धुलः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org