________________
प्रक्रियाकोशः ४९७
बदिश फुल्ल-न.-११२७–मासु (पु०५).
(उणा-१७६) ॥ इत्यण्डे निपात्यते । द्र० उच्छ्वसितशब्दः ।
फेरव-पु-१२८९-शिया. * फलति-विशीयते फुल्लम् , 'अनुपसर्गाः
द्र. क्रोष्टशब्दः । श्रीवः-४२।८०॥ इति क्ते निपात्यते ।
* 'फे' इति खोऽस्य फेरवः । फुलक-न.-३०४-(शे. ८९) पाश्यय-मभुतરસને સ્થાયી ભાવ.
फेरु-पु-१२८९-शिया. द्र० अद्भुतशब्दः ।
द्र० क्रोष्टशब्दः । फन-५-१०७७-समुद्र ३.
___ * 'फे' इति रौति फेरुः, पृषोदरादित्वात् । द्र० अब्धिकफशब्दः ।
फेला-स्त्री-४२७--मेमतां वधेः * स्फायते फेनः, 'दिननग्न-' (उणा २६८)॥
9 भुक्तसमुज्झित, (भुक्तोच्छिष्ट) पिण्डोलि, इति ने निपात्यते ।
फेलि । फेनिल-धु-११३८-अरीहानु .
* फेल्यते-त्यज्यते फेला, 'क्तेट:-' ।५।३। - अरिष्ट ।
१०६॥ इत्यः । * फेनाः सन्त्यस्य फेनिलः, 'प्रज्ञापर्णोदकफेनाद्'-७।२।२२।। इतीलः ।
फेलि-स्त्री-४२७--, Mudi वधे. फेरण्ड-पु-१२८९-शियाण.
द्र० फेलाशब्दः । द्र० क्रोष्टशब्दः ।
* फेल्यते फेलिः, स्त्रीलिङ्गः, “नाम्युपान्त्य-" * 'फे' इति रणति फेरण्डः, 'पिचण्ड'- (उणा-६०९) ॥ इति किः ।
बक-पु-१३३२- सो.
। कह्व, बकोट ।
* वक्तीति बकः, न्यङ्क्वादित्वात् कत्वं । बकनिषदन-पु-७०८-भीम.
द्र० किर्मीरनिषूदनशब्दः ।
* बक इव शाठ्येन बकः, तस्य निषूदनः बकनिषूदनः । । बकुल-पु-११३५-२ससी.
0 केसर, 'केशर'।
* बङकते पुष्पौर्ब कुलः “स्थावङ्कि' -(उणा४८६) इत्युलो नलुक् च । बकेरु-श्री-१३३३-(शि. १२०)-सी.
द्र० बलाकाशब्दः। बकेरुका-स्त्री-१३३३-(शि. १२०)-247ी.
द्र० बलाकाशब्दः । अ.६३
बकोट-पु-१३३२-मगो.
- बक, कह्व ।
* वक्ति बकोट: "कपोटबकोट-" (उणा१६१) इत्योटे निपात्यते । बङ्ग--९५७-गालदेश.
0 हरिकेलीय ।
* वङ्गन्ति बङ्गाः । 'बदरा'-स्त्री-११३९-उपासना छ।.
द्र० कासशब्दः । बटु-पु-८१३-१४, ना धारण ४२नार मा .
वटु, माणवक । 'बडिश-स्त्री-.-९२९-भासा 43वाना मांड, २१.
वडिश, मत्स्यवेधन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org