________________
पृदाकु
पृदाकु - ५ - ११०० - (शे. १७०) - अग्नि द्र० अग्निशब्दः ।
पृश्नि- पुं- स्त्री - ९९-१२ए. द्र० अंशुशब्दः ।
* पृच्छयते पृश्निः पुंस्त्रीलिङ्गः, 'लूधूप्रच्छिभ्यः कित्' (उणा - ६७९ ) ॥ इति निः, पृष्णिरेत्येके, वृष्णिरित्यन्ये ।
पृश्निगर्भ - ५ - २०७ - (शे० ६२ ) - गणेश, विनाय द्र० आखनिकशब्दः ।
पृश्निगर्भ' -५ - २१९- (शे० ६७) विष्णु, नारा
पशु
द्र० अच्युतशब्दः |
पृश्निशृङ्ग-५-२१७- विष्णु, नाराया.
द्र० अच्युतशब्दः ।
* पृश्नि शृङ्गमस्य पृश्निशृङ्गः । पृश्निराङ्ग ५ -२०७ - (२०६२) गणेश, विनायक. द्र० आखनिकशब्दः ।
पृषत्-न. - १०८९-२णमिहु.
बिन्दु पृषत, विपृप ।
* पर्षति - सिञ्चति पृषत्, क्लीचलिङ्गः, 'त्रुहिवृहि - ( उणा - ८९४) ॥ इति दित् ।
.४६२
पृषत-५-१०८९-४णमिदु
बिन्दु, पृपत् विष्टप |
* पर्षति सिञ्चति पृपत्, क्लीबलिङ्गः, 'दुहिब्रूहि' - ( उणा - ८९४) ।। इति दित् ।
'पृपिरञ्जि' - ( उणा - २०८ ) ।। इति दिते पृषतः ।
पृषत- ५ - १२८४ - रानो मे अार.
द्र० ऋश्यशब्दः ।
* पृषता विन्दवः सन्ति अस्य पृषतः बिन्दुमान् ।
पृषत्क - ५- ७७८ - मारा.
द्र० अजिह्मगशब्दः ।
* पर्षति सिञ्चति पृषत्कः, 'निष्कतुरुष्क' - ( उणा२६) ।। इति के निपात्यते, पुङ्खादीनां पृथक् पटूकम स्येति नैरुक्ताः ।
Jain Education International
यदु धनुर्वेद:
- 'पुङ्खः शरस्तथा शल्यं, पक्षस्नायुजतू निषटू'
इति ।
अभिधानव्युत्पत्ति
पृषदश्व - ५ - ११०७ - पवन, वायु. द्र० अनिलशब्दः |
* पृषद् मृगविशेषोऽश्वोऽस्य प्रपदश्वः ।
पृषदाज्य - न. -- ८३२ या मिश्रित थी. [1] पृपातक, ( दध्याज्य), [दधिप्राज्य शि. ७२ | पृषद्भिः दधिविन्दुभिः सहितमाज्यं पृषदाज्यम् | दध्याज्यमित्यपि ।
प्रपातक-५-८३२-हडीया मिश्रित श्री.
[] ( दध्याज्य), पृषदाज्य, [दधिप्राज्य शि. ७२ ] । * पृपद्मिरक्यते पृषातकः, पृषोदरादित्वात् । पृष्ठ-न. --६०१- पीठ, वांसो.
* पृयते सिच्यते पृष्ठं, तनोः पश्चाद्भागः, 'पीविशि' - (उणा - १६३) ॥ इति कित्ठः पश्चान्मात्रेऽयमुपचारात् । पृष्ठ-५-११००-(--शे. १७० --) अग्नि द्र० अग्निशब्दः |
पृष्ठग्रन्थि -५ -- ४६६--मुध, पीठां थयेसी गांड. गड्डु | पृष्ठे ग्रन्थिः पृष्ठग्रन्थिः । .
पृष्ठमांसादन--नं.२६८-- परोक्षमां अधना होपो उडेवा ते.
* परोक्षे दोषाणां कीर्तनं यत्, तत् पृष्ठमांसस्यानमिव पृष्ठमांसादनम् ।
पृष्ठव ंश-- ५-६०१-- पीउनुं दाड, पांणी. रीढक ।
* पृष्ठस्य वंशः पृष्ठवंशः ।
पृष्ठवाह्य-५- १२६३- पी० ३५२ लार उपाउनार
मगह.
स्थौरिन्, पृष्ठ्य, [स्थूरिन शि. ११२] । * पृष्ठेन वाह्यते पृष्ठवाह्यः ।
For Private & Personal Use Only
www.jainelibrary.org