________________
प्रक्रियाकोशः
पृदाकु
* पृतनां साहयति पृतनापाट . पृषोदरादित्वात् पत्वम् ।
पृथक-अ.-१५२७-विना, सिवाय.
0 अन्तरेण, ऋते, हिरुक नाना, विना ।
* प्रथते पृथग , ऋधिप्रथि-' (उणा-८७४) ।। इति कित्यजि साधुः । यथा 'त्वत्तः पृथग् नास्ति बन्धुः ।' पृथगात्मता-स्त्री-७९-वि५५, ४४ अने व्यतन मेह ज्ञान.
LJ विवेक ।
* अविवेकात् पृथग-भिन्न आत्मा पृथगात्मा, तद् भावः पृथगात्मता । पृथगात्मिका-श्री-१५१५-भिन्न भिन्न २१३५.
व्यक्तिविशेष । * पृथग् आत्मा यस्याः पृथगात्मिका भिन्न-- स्वरूपेत्यर्थः । पृथग्जन-धु-९३२-५४२, नाय, अस २७॥३1.
द्र० इतरशब्दः ।
* पृथग जनेभ्यः पृथग्जनः । पृथग्रुप- -त्रि-१४६९-(शि. १३१) धल्या .. नु
द्र० नानारूपशब्दः ।
* पृथग रूपमस्य पृथपः । पृथग्विध-.-१४६९-बल्नु
द्र० नानारूपशब्दः ।
* पृथग् विधोऽस्य पृथग्विधः । पृथिवी-श्री-९३५-५८वी.
द्र० अचलाशब्दः । * प्रथते पृथिवी, 'प्रथेरिवट् पृथू च'-(उणा
५२१) इति साधुः । पृथिवीशक-पु-६८९-२[.
द्र० नृपशब्दः ।
* पृथिव्यां शक्र इव पृथिवीशक्रः । पृथु---७००-पृथुराल.
D आदिराज, वैन्य ।
* प्रथते इति पृथुः, 'अभिप्रथिभ्याभृच्च रस्य' (उणा-७३०) ॥ इत्युः । पृथु-न.-१४३० पिशा, भोट
द्र० उशब्दः ।
प्रयते पृथ, 'अभिप्रथिभ्यामृच्च रस्य'--(उणा७३०) । इन्युः । पृथु-१-११००-(शे. १६९) सनि.
5. अग्निशब्दः । पृथुक-५-३३८- .
द्र० अभशब्दः ।
* प्रथत जन्मना पृथुकः, कञ्चुकांशुक'(उणा--'५७) ।। इत्युकान्तो निपात्यते, पृथु कायतीति वा । पृथुरोमन्-यु-१३४३--भा, भ७.
द्र० अण्डजशब्दः ।
* पृथु रोम, रोमपक्षोऽत्र । पृथुल-न.-१४३०-विश, मो.
5. उरुशब्दः । * पृथुत्व लाति पृथुलम् ।
पृथ्वी-स्त्री-३९-७ मा सुविधिनाथ ल. नी. भाता.
* स्थम्ना पृथ्वीव पृथ्वी । पृथ्वी-श्री-९३५- पृथ्वी, भूमि.
द्र० अचलाशब्दः । ___ पृथ्वी पृथुत्वात् , 'स्वरादुतो'-१२।४।३५।। इति डी: ।
पृदाकु-५- ३०३-सा५, नाग.
द्र० अहिशब्दः ।
* प्रियते -व्यागच्छति पृदाकः, 'सृपृभ्यां दाकुक्' (उणा-७५६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org