________________
४५९
प्रक्रिकोशः पूर्णान-न.-६७७-उत्सवामा पत्र भा * पूर्व" जातः पूर्वजः । આદિ ત્રિવડે ખેંચીને લેવાય તે.
पूर्वदिक्पति-पु-१७३-६-द्र. पूर्णपात्र ।
द्र. अच्युताग्रजशब्दः । पूर्णिमा--१४९-५नम.
* पूर्वदिशः पतिः पूर्वदिक्पतिः । प'मासी ।
पूर्व दिगीश-धु-१७३-. * पूरणंणं, तेन निर्वृत्ता पूर्णिमा, 'भावा- .
द्र० अच्युताग्रजशब्दः । दिमः'-६।४।२५ इतीमः । केचित्तु पूरणं
* पूर्वदिश ईशः पूर्व दिगीशः । पूर्णिः पूर्णि मिमी पूर्णिमा इत्याहुः ।
पूर्व देव-धु-२३८-असु२. पणि मारात्रि-स्त्री ४३--पूनमनी रात.
द्र० असुरशब्दः । [ज्योत्स्नी ।
* पूर्व च ते देवाश्र पूर्वदेवा अनयाद् देवत्वाद् * पूणि माया रात्रि पूर्णिमारात्रिः, ज्योत्स्नी । भ्रष्टा इति प्रसिद्धेः । चन्द्रिकयाऽन्वितेति अमरः .
पूर्व फल्गुनी-स्त्री-१११ पू' शुनी नक्षत्र. पूर्त-धु-न.-८३४ वाचवा , त कोरे । 0 योनिदेवता । पुण्यभ.
* फलतीति फल्गुनी, 'फलेोऽन्तश्च' (उणा* पूर्यते पूर्तः पुलीबलिङ्गः,
२९१) ।। इत्युने गौरादित्वात् डीः, उत्तरत्रोत्तराविशेआह च
षणात् पूर्वेति लभ्यते । तेन पूर्व फल्गुनी एकवचनान्तोऽपि "वापीकूपतडागानि, देवतायतनानि च । अन्न- यद वाचस्पतिःप्रदानमारामाः, पूर्तमाः प्रक्षत ॥"
'पूर्व फल्गुनी योनिदेवता' । शाब्दिकास्तु पूर्व पूर--.-९८१-नगरन पाने.
फल्गुन्यौ पूर्व फल्गुन्य इति मन्यन्ते । ‘फल्गुनी प्रोष्ट. गोपुर ।
पदस्य भे'-१२।२।१२३॥ इति द्वित्वस्य वा बहुत्व* पुरो द्वारं पूरिम्
विधानात् । पूर्व--.--१४५९--प्रथम, सु.
पूर्व भद्रपदा-स्त्री-११५-पूर्व भाद्रपद नक्षत्र. द्र अग्रशब्दः ।
अजदेवता, प्रोष्ठपदा । . * पूर्वम् ।
* पूर्वाश्चोत्तराश्च पूर्वोत्तराः, भद्रौ पादावासां
भद्रपदाः 'सुप्रातः'-७३।१२९।। इत्यादिना डसमापूर्वगङ्गा-स्त्री-१०८३-नभानही.
सान्तो निपात्यते । द्र० इन्दुजाशब्दः । * पूर्वगङ्गा पूर्वगङ्गा ।
पूर्वरङ्ग-पु-२८२-12नो प्रारल.
* नाट्यस्य उपक्रम प्रारम्भः, रजत्यस्मिन् जन पूर्वगत-न.-२४६-१२ मा दृष्टिवाद गनी
इति रङ्गो मण्डपो नाट्यं वा बुद्धिस्थम् पूर्वो रङ्गो, ४ थे मेह * पूर्वाणां गत ज्ञानमस्न् िपूर्व मतम् ।
पूर्वरङ्गः, प्रत्याहारादिः 'नाम नाम्नैकाथ्ये समासो
बहुलम्'-३।१।१८॥ इति समासः, रङ्गात् पूर्व इति पूर्वज-पु-५५१-मोटो माd
वा राजन्तादित्वात् पूर्वनिपातः । द्र० अग्रजशब्दः ।
श्रोहर्षस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org