________________
अभिधानव्युत्पत्तिपत-न.-११८३-छ। विनानु मना. । पूय-'-.-६२४-दुगवाणु मांस. निबुसीकृत, 'बहुलीकृत' ।
0 दृष्य । * पूयते स्म पूतम् , निबुसीकृत धान्यम् । * पूयते-दुर्गन्धीभवति पूयम् ,पुक्लीबलिङ्गः । पत-न.-१४३५-५वित्र, शुद्ध.
पर--१०८७-नही वगेरेमा आवतु पाल्नु 10 पवित्र, पावन, पुण्य, मेध्य ।
पु२. * पूयते पूतम् ।
प्लव, अम्बुवृद्धि ।
* पूरयति कूलयोर्मध्यं पूरः । पूतना-स्त्री-२१९-विपशुतो शत्रु.
पूरित-न.-१४७३. पूर्ण, ससु. द्र० अरिष्टशब्दः ।
ट्र. आचितशब्दः । * पुनाति पूतना, 'पृपूभ्यां कित्'-(उणा-२९३) ॥ इति तनः ।
____* पूर्यते स्म पूरितम् ।
पूरुष-५-३३७-मनु य. 'पतना'-स्त्री-११४६-९२७.
द्र० नरशब्दः । द्र० अभयादशब्दः ।
* पृणाति पुमानिति पूरुषः, 'विदिपृभ्यां कित्' (पूतनादूषण)-५-२२१-विरा, ५५
(अणा-५५८) । इत्युपः, बाहुलकाद् दीर्घत्वे ट्र० अच्युतशब्दः ।
पूरुषः । (पतिगन्धि)-५-१३९१-दुगन्य.
पूर्ण-न.-१४७३-पूरा, मरेतु 1 दुर्गन्ध, पूतिगन्धिका ।
द्र० आचितशब्दः । * पूतिर्विनः पूतेरिख वा गन्धोऽस्य पूलिगन्धिः,
* पूर्यते स्म पूर्णम् , णौ दान्तशान्त-' 'सुपूत्युत्सुरभेगन्धादिद् गुणे'-७।३।१४४ ॥ इतीत् ।
।४।४।७४॥ इति साधुः ।
पर्ण-.-१४३३ -समस्त. पतिगन्धिक-धु-१३९१-हुमाय.
__द्र० अग्वण्डशब्दः । 0 दुर्गन्ध, (पूतिगन्धि) ।
पूर्णकलश-पु-५१८-(शे. ११०) विवाहमा मांगपूप-पु-३९८-भारपूड..
લિક દિને કળશ ભરીને કરાતી ભક્રિયા. 0 पिष्टक, अपूप, [पारिशोल शे. ९६ ] ।
10 मङ्गलासिक, स्वस्त्ययन । * पूयते पूपः, 'क्षुचुपिपूभ्यः कित्-' (उणा३०१) ॥ इति पः ।
पूर्णकुम्भ-धु-७२८-पाणीपी लो .
1 भद्रकुम्भ । पपलो-स्त्री-३९९-पूरी.
* पूर्णश्चासौ कुम्भश्च पूर्णकुम्भः। 10 पूलिका, पोलिका, पोलि, (पोली), पूपिका ।।
पूण पात्र--1.-६७७-त्सवामांत्र भाका * पूयते धूपली, 'मुरलोरल-'(उणा-४७४) ॥
આદિ મિત્રવડે ખેંચીને લેવાય તે. इत्यले निपात्यते ।
- पूर्णानक । पपिका-स्त्री-३९८-पूरी.
___* पूर्ण पात्रमस्मिन् पूर्णपात्रम् । 'उत्सवेषु सुहृद्र० पूपलीशब्दः ।
भिर्यद, बलादाकृष्य गृह्यते । वस्त्रमाल्यादि * ह्रस्वः पूपः पूपिका ।
तत्पूर्णपात्रं, पूर्णानकं च तत्" ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org