________________
प्रक्रियाकोशः
* पद्यते पुद्गलः, 'मुरलो' - ( उणा - ४७४ ) ॥ इत्युले निपात्यते पूरणगलनधर्मत्वाद्वा पृषोदरादित्वात् । पुनर् - अ.-१५४२- (शे० २०१) या (अवधारणवाथ४.)
पुनःपुनर्- अ.- १५३१- वारवार. द्र० अभीक्ष्णमुशब्दः ।
* पुनाति पुनः, 'पूसन्यमिभ्यः - ( उणा -- ९४७) इत्यर पुनादेशश्र, आभीक्ष्ण्ये द्वित्वे पुनः पुनः, यथा - 'पुनः पुनरिदं त्वामेवमभ्यर्थये ।
पुनर्नव-पु-५९४-नण.
द्र० करजशब्दः ।
*
एवम् तु वा, एव इति ।
पुनरपि नवः पुनर्नवः ।
पुनभव-५ -५९४ नम
द्र० करजशब्दः ।
* पुनर्भवति पुनर्भवः ।
पुनर्भू स्त्री- ५२५ - इरीया परी स्त्री. द्र० दिधिषूशब्दः ।
* पुनर्भवति पुनर्भूः, द्वौ वारावस्य द्विरूढा संस्कृता, “अक्षता च क्षता चैव पुनर्भूः संस्कृता पुनः” ।
पुनर्वसु (दि. १०) -५ - ११० - पुनर्वसु नक्षत्र. यामक, आदित्य ।
* पुनर्वस्वनयोः पुनर्वसू, पुंलिङ्गः । पुनर्वसु-५ - २१६ - विषणु, कृष्ण.
द्र० अच्युतशब्दः ।
* पुनर्वस्वोर्जातः पुनर्वसुः, 'बहुलानुराधा' - | ६ | ३|१०७ || इति भाडणो लुप्, पुनर्वस्वस्येति वा । पुनव 'सु-- ८५२ अत्यायन
कात्यायन, वररुचि, मेधाजित्, [काव्यशि. ७५] ।
* पुनरपि वस्वस्येति पुनः पुनर्वस्वोर्जात
इति वा ।
पुन्नाग - ५ - ११३४- ते नामे सजाउ. सुरपर्णिका ।
Jain Education International
४५१
पुरन्दर
* पूजितः पुमान् पुन्नागः, स इव प्राधान्यात् ।
पुर्-स्त्री-९७१-नग२.
द्र० अधिष्ठानशब्दः ।
पूर्यते पूः, सम्पदादित्वात् क्विप् ।
पुर-नं.-५६४–शरी२.
द्र० अङ्गशब्दः ।
पुरति पुरम् ।
पुर-न. - १००३ - वेश्याग्याने रहेवानु स्थान.
[] वेश्याश्रय, वेश । * पुरति पुरम् ।
'पुर-५ - १९४२ - गूगानुं जाउ. द्र० गुग्गुलुशब्दः ।
पुरःसर- ५ - ४९८ - अग्रेसर, नाय. द्र० अग्रतः सरशब्दः ।
* पुरः सरति पुरःसरः । पुरकेतु - ५ - ११ - ( प . - ) शिव. पुरघातिन - - १० ( प . - ) शिव. पुरजयिन् - ५ - ११ - ( प. ) - शिव. पुर जिव - ५ - ११ - ( प. ) - शिव पुरतस् - अ. - १५२९ - मागण
पुरस्, पुरस्तात्, अग्रतस् । * पुरं तस्यति पुरतः । पुरदमन-५ - ११ - (प.) - शिव. पुरच्छिद् - ११ - (प.) - शिव. पुरदारिन - ५ - ११ - (प.) - शिव. पुरद्रुह् - ५ - १०- (प.) - शिव. पुरद्वेषिन्र - ५ - १०- (प.) - शिव पुरध्वंसिन -५ -१०- (प.) - शिव. पुरनिहन्त-५ - ११ - ( प. ) - शिव. पुरन्दर-५- १७१-४न्द्र.
द्र० अच्युताग्रजशब्दः ।
* पुराणि अरीणां दारयति, त्रिपुरं वा पुरन्दरः,
इति
खान्तो
'पुरन्दर भगन्दरौ' ।५।१।११४॥ निपात्यते ।
For Private & Personal Use Only
www.jainelibrary.org