________________
पुण्डक
४५०
अभिधानव्युत्पत्तिधनग्रन्थिर्वनोद्भवः । नीलघोरस्तु सुरसो, नीलपीतलराजि- | पुत (दि. 4.)--Y---.-६०९--मुसा, 11. वान् ॥४॥ अनूपसम्भवः प्रायः, खनेटो त्विक्षुबालिका ।
0 स्फिजू , 'स्फिच्', कटिग्रोथ । करशालि: शाकेशुः, सूचित्रो गुडेक्षवः ॥५॥' इति । ___ * पूयेते इति पुतौ, पुक्लीबलिङ्गः, 'पुतपित्त'
(उगा-२०४) ।। इति निपात्यते ।। 'पुण्डक'-.-११४७-माधवीसता. द्र० अतिमुक्तकशब्दः ।
पुतारिका-श्री-६०६-(शे. १२७)-मि, (टी. (पुण्ड्रक) -११९४-२२४ीना मे ॥२.
0 नाभि, तुन्दकूपिका, सिरामूल शे. १२७] ।
पुत्तिका-खी-१२१४-५२i. - पुण्ड्र, कान्तार ।
1 पतङ्गिका । पुण्य न.-१३७९-सुत.
___ * पुतं कुत्सितं तनोति पुत्तिका, 'कुशिक'धर्म, वृष, श्रेयसू. सुकृत ।
(उणा-४५) | इतीके निपात्यते, पतेर्वा सौत्रस्य * पुणति पुण्यम् , 'ऋशिजनि-' (उणा-३६१)॥
'कृतिपुत्तिलति-' (उणा-७६) ।। इति कित् तिकः । इति किद् यः, धूयतेऽनेन वा 'शिक्यास्यात्या'- | (उणा-३६४)॥ इति ये निपात्यते ।
पुत्र--५४२-पुत्र.
द्र० अङ्गजशब्दः । पुण्य--.-१४३५-पवित्र, निष्पा५.
* पुनाति पवते वा पितृपूतिमिति पुत्रादौ _ पवित्र, पावन, पूत, मेध्य ।
निपातनात् पुत्रः, यदाहुः-'पूतीति नरकस्याख्या, * पुनाति पुण्यम्, 'शिक्यास्याद'या'-(उणा
दुःखं च नरकं विदुः' इति, पुन्नाग्नो नरकात् प्रायते ३६४) ॥ इति ये निपात्यते ।
इति वा । यन्मनु:पुण्यक-न.-८४३-नियम,बत.
'पुन्नाम्नो नरकाद् यस्मात् , पितर त्रायते । नियम, व्रत [तपस् शे.-१५३] ।
सुतः। तस्मात्पुत्र इति प्रोक्तः, स्वयमेव स्वयम्भुवा' ।। * पुण्यमेव पुण्यकम् ।
॥१॥ इति । 'स्थापास्नात्रः कः'-1५।१।१४२।। पुण्यजन-५-१८७-२शक्षस.
पुत्र (६. 4.)-५-५६०-हीरो, ही गन्ने. द्र० असूक्पशब्दः ।
* पुत्रश्च दुहिता च पुत्री, 'भ्रातृपुत्राः स्वस* पुण्यश्वासौ जनश्च पुण्यजनो विपरीतलक्षणया। ।
दुहितृभिः' ।३।१।१२१ ॥ इत्येकशेषः । पुण्यजन-पु-१९४-यक्ष.
पुत्रपुत्र-पु-५४४-पौत्र, पुत्रनी पुत्र. - राजन् , गुह्यक, वटवासिन् ।
0 नप्तृ, पौत्र । * पुण्यश्चासौ जनश्च पुण्यजनः ।
पुत्रिका-स्त्री-१०१४-४पुती. पुण्यभू-स्त्री-९४८-तीर्थ ४२, यावती', वासुदेव
सालभञ्जी, पाञ्चालिका । વગેરેની ભૂમિ, આર્યાવત્ત.
* कृत्रिमा पुत्री पुत्रिका, काष्ठदन्तादिमयी । आर्यावत', आचारवेदी ।
पुत्री-स्त्री-२०५-(श. ६१) पावती. * पुण्यस्य भूः पुण्यभूः ।
द्र० अद्रिजाशब्दः । पुण्यवत्-:-४८९-पृश्यशाणी. - सुकृतिन् , भन्य ।
पुत्री-श्री-५४२-पुत्री. * पुण्यमस्यास्ति पुण्यवान् ।
द्र० अङ्गजाशब्दः । पुण्यश्लोक-५-२१९-(श. १४) विपशु, १५. | पुद्गल-धु-५६४-२२१२. द्र० अच्युतशब्दः ।
द्र० अङ्गशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org