________________
प्रक्रियाकोशः
४१५
पराक्रम परमरस-५-४०९-(शे. १०१) ५ माना पाणी परवाणि-धु-१५९- (शे. २७) १२स. वाणुही.
द्र० अब्दशब्दः। द्र० तक्रशब्दः।
परशु-पु.-७८६-१९1. परमान्न-न.-४०६-दूधा , मी२.
द्र० कुठारशब्दः । 0 पायस, क्षरेयी।
* परान् श्रृणाति परशुः, 'परा डेभ्यां शृखनिभ्यां * परम च तदन्न च परमान्नम् ।
डित्'-(उण- ७४२) ॥ इत्युः । परमाहत-धु-७१२-मा२५॥ २०॥.
(परशुधर)-५-२०७-गणेश, गणपति. द्र० कुमारपालशब्दः।
द्र० आखुगशब्दः । * अर्हन् देवताऽस्य आहतः, परमः शमादि- | परशुराम-५-८४८-(शे. ७४) ५२शुराम, रामगुणधारणात्, स चासौ आर्हतश्च परमार्हतः ।
दृभिने। पुत्र. परमेष्ठिन्--२४-सरित, तार्थ ४२.
द्र० जामदग्न्यशब्दः । द्र० अधीश्वरशब्दः।
परश्वध-५-७८६-५२शु, खा.. * परमे पदे तिष्ठतीति परमेष्ठी, 'परमात्स्थः द्र० कुठारशब्दः । कित्' (उणा- ९२५) ।। इति इनि प्रत्यय भीरुष्ठादित्वात् * परान् श्रृणाति परश्वधः, 'परात् श्रो डित्'षत्व सप्तम्या अलुप् च।
(उणा-२५५)॥ इति वधः । परमेष्ठिन्-'-२११-ब्रह.
परश्वाधायुध-५-७७०-मुलीबमो. द्र० अजशब्दः ।
पारश्वधिक, पारश्वध । परमे पदे तिष्ठतीति परमेष्ठी, 'परमात्स्थः कित्'
* परश्वधः आयुधम स्य परश्वधायुधः । (उणा-९२५) ॥ इति इनि प्रत्यये भीरुष्टानादित्वात्
परश्वत्र-अ.-१५४२-(शे. २०२) यावती असे,
५२म हिवसे. पत्व सप्तम्या अलुप् च । परम्पर-पु.-५४४-अपोत्रनो पुत्र.
परस्पर-न.-१४९९-५२२५२.
7 अन्योन्य, इतरेतर । (मिथस्-अव्य.) * परात्परतरः परम्परः, पोदरादित्वात्
* परस्परादयस्त्रयोऽपि स्वभावाद् एकत्वपुस्त्ववृत्तयः परम्पराऽस्यास्तीति वा ।
कम व्यतिहारविषयाः 'परस्परान्योन्येतरेतरस्याम स्यादेर्वा परम्पराक-न.-८३०-यज्ञमां थत। पशुनी वध.
पुसि' ।३।२।१॥ इति सूत्रनिदेशात् परान्येतरशब्दानां 0 शसन, प्रोक्षण, [शमन शि. ७२] ।
सर्वनाम्नां द्विवचनादिनिपातनात् साधवः । * परेम्परामकति परम्पराकम् ।
परस्वेहा-स्त्री-४३१-५॥२ धन २५ परलोकगम-पु-३२३-मृत्यु.
કરવાની ઇચ્છા. द्र० अव्ययशब्दः।
- अभिध्या, (विषमस्पृहा, विषमप्रार्थना)। * परलोके गमन परलोकगमः ।
* परस्वविषया स्पृहा परस्वेहा, परस्वे विषयस्पृहे परवत-----३५६-५२राधान.
त्येके । दोषचिन्तापूर्व परस्वे लिप्सेत्यर्थ: । द्र० गृह्यकशब्दः।
पराक्रम-५-७३९-५२/भ. * परो नियन्ताऽस्ति अस्य परवान् ।
0 पौरुष, विक्रम, शौय', शौण्डीर्य । परवश-पु-३५६-५राधीन.
* पराक्रमण पराक्रमः । द्र० गृह्यकशब्दः।
पराक्रम-पु-७९६-५२४म. * परस्य वशः परवशः।
ट्र० उजशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org