________________
पयस
पयस्र - न - ४०४-६६.
द्र० ऊधस्यशब्दः ।
* पीयते पयः, 'पाह। कुभ्यां पयौ च'
(उणा - ९५३) इत्यस् ।
पयस्र - न . - १०६९- पाणी.
द्र०
अपशब्दः ।
* पयते गच्छति वा 'अस्' (उणा - ९५२) इत्यम् ।
पयस्य- न . - ४०५ - श्री, हडी, भामल वगेरे. * पयसो विकारः पयस्यम्, 'पयोद्रोय' : ' |६|२|३५|| इति यः, आदिशब्दान्नवनीतादि । पयस्या - स्त्री - ८३१-गरम दूधभां नासु हडी. आमिक्षा, क्षीरशर । * पयसो विकारः
पयस्या,
'पयोद्रोय' : '
|६|२|३५|| इति यः । पयोधर - y - (वि.) ६०३ - स्तन.
द्र० उरोजशब्दः ।
* पयो दुग्धं धरतः पयोधरौ ।
पर- ५ - ७२८- शत्रु.
द्र० अभिमातिशब्दः । *प्रियते परः ।
पर-२, - १४३९ - मुख्य, प्रधान.
द्र० अग्रशब्दः |
* पिपर्ति परम् । वाच्यलिङ्गः ।
पर-न. - १४५२ -६२.
विप्रकृष्ट, दूर । * पिपर्ति परम् ।
परःशत- ५- १४२५- सौथी वधारे.
* येषां सख्येयानां शतात् परा-शतादूर्ध्व सख्या ते शतात् परे परःशताः कुञ्जराः, 'परः शतादिः ' | ३|१|७५ ।। इति पञ्चमीतत्पुरुषे साधुः । आदिग्रहणात् परः सहस्रा, परोक्षा इत्यादय: । (परः सहस्र ) - ५ - १४२५- दन्नरथी वधारे.
Jain Education International
४१८
परच्छन्द - ५ - ३५६-५२तंत्र, पराधीन.
द्र० गृह्यकशब्दः |
* परस्य च्छन्दोऽस्य परच्छन्दः । परजात - ५ - ३६१-२४२. द्र० किङ्करशब्दः ।
* परेण जातः परजातः ।
परञ्जन - ५ - ९८८ - वरुण देवता, देवता. अर्णवमन्दिरशब्दः ।
द्र०
* पर जयति परञ्जनः, 'विदनगगन'- (उणा
२७५) इत्यादिशब्दान्निपात्यते । परतन्त्र - ५ - ३५६- पराधीन.
द्र० गृह्यकशब्दः ।
अभिधानव्युत्पत्ति
* परस्य तन्त्रमायत्तः परतन्त्रः ।
परपिण्डाद - ५ - ३६१-२२४२. द्र० किङ्करशब्दः ।
* परस्य पिण्डमत्ति परपिण्डादः ।
परपुष्ट-५- १३२१- (शे. ११७) प्रेयस. द्र० कलकण्ठशब्द: ।
*
( परेण पुष्यते परपुष्टः, काकीपुष्टत्वात् । ) परमब्रह्मचारिणी - स्त्री - २०५ - (शे. ५० ) पावती.
० अद्रिजाशब्दः ।
परभाग-५-१३७५-शोनं सृष्टया उत्प
गुणोत्कर्ष ।
* परस्य भजन परभागः ।
'परभृत, -५ - १३२२ - गो.
द्र० अन्यभृत्शब्दः । 'परभृत'-५ - १३२१ - डायस
द्र० कलकण्ठशब्दः ।
* परेण - अन्येन भ्रियते पुष्यते परभृतः, काकी
पुष्टत्वात् । अन्यभूतपरपुष्टावपि ।
परमद-५- ६४० - (शे. १३२ ) अगरु, अगर.
द्र० अगरुशब्दः ।
परममू-अ.-१५४०-डा, स्वीअर गावनार
अव्यय.
ओम, आम् । * परम - विभक्त्यन्तप्रतिरूपकम् । तत्रावासम् ।
For Private & Personal Use Only
यथा परमं
www.jainelibrary.org