________________
प्रक्रिया-कोशः
अद्धा (अटनि)-स्त्री-७७५-धनुपनो अग्रभाग
अर्ति, अटनी। अटनी-स्त्री-७७५ धनुषने। भाग
अति, (अटनि) अटतीति अटनिः “सदि"(उणा-६८०) इत्यनिः झ्यामटनी । अटवी-स्त्री-१११०-११
अरण्य, सत्र, वाक्ष, गहन, झप, कान्तार, विपिन, कक्ष, षण्ड, कानन, वन दव, दाव ।
*अटन्त्यस्यां इति अटविः "छविछिवि”–(उणा७०६) इति वौ निपात्यते ङ्यामटवी । (अटरुष)-पु. ११४०-१२शा
द्र० आटरुषक शब्दः । अटरुषक-यु-११४० (श. १०२)-१२ऽशा
द्र० आटरुषक शब्दः ।। 'अटा-स्त्री-१५०१--यटन
द्र० अटाट्या शब्दः । अटाटा-स्त्री-१५०१ (शि. १३५)-५ टन
द्र० अटाट्या शब्दः । अटाट्या-स्त्री-१५०१--पर्यटन
व्रज्या, पर्यटन, [अटाटा, अटूया –'अटा' शि. १३५]
___ *कुटिलमटनमटाट्या, “अटूयतिसूत्रिमूत्रि"(३।४।१०) इति यङततो 'वाऽटाट्यात्" -(५।३। १०३) इति यः अटाटाऽपि, "आस्यटि”-(५।३।९७) इति क्यपि अट्यापि, यन्मनुः "तोर्यत्रिक वृथाट्या च, कामजो दशको गणः । अट्ट-पु.-.-९८१-५ो भाग
।ौम, अट्टालक ।
*"अट्टि हिंसातिक्रमयोः” अन्तेऽत्र अट्टः पुंक्लीबलिङ्गः । अट्ट-पु.न.-१००२-६४ान
पण्यशाला, (पण्यशाल) निषद्या. ह. विपणि 'विपणी', आपण ।
*अट्टन्तेऽस्मिन् इति अट्टः पुक्लीबलिङ्गः । अट्टहास-पु.-२९७-मेरथा इस ते अ. ३
अट्टालक *महीयसि हासे अडेति हसनं इति अट्टहासः । अट्टहासिन्-घु-१९७-०४२
शम्भु, शर्व, स्थाणु, ईशान, ईश, रुद्र,उड्डीश, वामदेव, वृषाङ्गक, (वृषलाञ्छन,) कण्ठेकाल, शङ्कर, नीलकण्ठ, श्रीकण्ठ, उग्र, धूर्जटि, भीम, भर्ग, मृत्युञ्जय, पच्चमुख, अष्टमूर्ति; श्मशानवेश्मन् , गिरिश, गिरीश, षण्ढ,कपर्दिन् , ईश्वर, ऊर्ध्वलिङ्ग, एकदृश , त्रिदृश , (एकनेत्र, विषमनेत्र) भालदृशू , एकपाद् , मृड, घनवाहन, अब्दवाहन), अहिर्बुध्न, विरुपाक्ष, विषान्तक, महाव्रतिनू , वह्निनरेतस् , हिरण्यरेतम् , शिव, अस्थिधन्वन् , पुरुषास्थिमालिन् , व्योमकेश, शिपिविष्ट, भैरव, दिग्वासस् , कृत्तिवासस् , (दिग्वस्त्र, चर्मवसन) भव, नीललोहित, सर्वज्ञ, नाट्यप्रिय, खण्डपशु, महादेव, महानट, महेश्वर, हर, पशुपति, प्रमथपति, भूतपति, उमापति, (पशुनाथ), गणनाथ, भूतनाथ, गौरीनाथ), पिङ्गजट, पिङ्गेक्षण, पिनाकभृत, शूलभृत् , खट्वाङ्गभृत् ,गगाभृत् , अहिभृत् ,इन्दुभृत् , कपालभृत् , (पिनाकपाणि, शूलिन् , खट्वाङ्गधर, गङ्गाधर, उरगभूषण, शशिभूषण, कपालिन) गजासुहृत् , पुषासुहृत् पुरासुहृत अनङ्गासुहृत्!, कालासुहृत् , अन्धकासुहृत्, मवासुहृत् , (गजासुरद्वेषिनू , पूषदन्तहर,, त्रिपुरान्तक, कामध्वंसिन , यमजित्, अन्धकारि, दक्षाध्वरध्व सक,) [नन्दिवर्धन शे. ४१, बहुरुप, सुप्रसाद, मिहिराण, अपराजित, कङ्कटीक, गुह्यगुरु, भगनेत्रान्तक, खरु, शे. ४२ परिणाह, दशबाहु, सुभग, अनेकलोचन, गोपाल, वरवृद्ध, अहिपर्यङ्क, पांसुचन्दन. शे. ४३ कूटकृद् , मन्दरमणि, नवशक्ति, महाम्बक, कोणवादिन शैलधन्वन् , विशालाक्ष, अक्षतस्वन, शे. ४४, उन्मत्त. वेष, शबर, सिताङ्ग, धर्म वाहन, महाकान्त, वह्निनेत्र, स्त्रीदेहार्द्ध, नृवेष्टन, शे. ४५, महानाद, नराधार; भूरि, एकादशोत्तम, जोटिन् जोटीङ्ग, अर्धकूट, समिर, धूम्र, योगिन् , श.४६, उलन्द, जयत, काल, जटाधर, दशा. व्यय, संध्यानाटिन्, रेरिहाण, शकु, कपिलाञ्जन, शे. ४७, जगद्रोणि, अर्धकाल, दिशांप्रियतम, अतल,जगत्स्त्रष्ट कटाट क कटपू, हीर, हृत्कर शे. ४८]
*अट्टहासोऽस्यास्तीति अट्टहासी । अट्टालक-पु-९८१-मेरी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org