________________
मा
अजिहूव
१६
अभिधान-व्युत्पत्ति बाणपृषक, शिख, खगा, गाघ्रपक्ष, काण्ड, *अञ्च्यते इति अञ्चितः । आशुग, प्रदर, सायक, पत्रिन् , ईष, शिलिमुख, कङ्कपत्र.
अञ्जन-५-१७०-पांयभी शिना हिसार रोप, कलम्ब, शर मार्गण, चित्रपुङ्ख, [लक्षहन्, मर्म- *अञ्जनवर्णत्वात् अञ्जनः । भेदन, बार, वीर, वीरशकु, कादम्ब, अस्त्र, कण्टक, अञ्जन-न.-६८६-30 शे. १४३] ।
कज्जल। * अजिह्ममृजु गच्छतीति अजिह्मग़ः ।
*अज्यतेऽनेन इति अञ्जनम् । अजिह्व-पु-१३५४-हे
अञ्जन-न.-१०५३-भारयुथु मण्डूक, हरि, शालूर, 'सालूर', प्लव, मेक,
कर्परिकातुत्थ, अमृतासङ्ग । प्लवङ्गम, वर्षाभू , प्लवग, शालु, व्यङ्ग, ददुर ।
*अज्यते चक्षुरसेनेति अञ्जनम् । * नास्ति जिह्वाऽस्येति अजिह्वः ईषदर्थेऽत्र न ।
अञ्जना-स्त्री-१३६१ (शे. १४८)-योथी १२५ अज्जुका-स्त्री-३३४-सि।
पंकप्रभा । गणिका।
अजनाधिाक-स्त्री-१२९८-4iveगरोणानीजत *अज्जुकाया असत्प्रकृतिप्रत्ययविभागा देशीपद
हालिनी अज्जनिका, हलाहल | प्रायाः, अर्जयति इति वा अज्जुका "कञ्चुकांशुक"
*अञ्जनेनाधिका इति अञ्जनाधिका । (उणा-५७) इत्यादिना निपात्यते ।
अज्जनिका-स्त्री-१२९८-ireणी गणोनीत अज्ञ--३५२-भूम
द्र. अन्जनाधिका शब्दः । बालिश, मूढ, मन्द, यथाजात, बाल, मातृमुख,
*अञ्जयतीति अञ्जनी के अञ्जनिका । जड, मूर्ख, अमेधसू विवण, चैधेय, मातृशासित, देवा. नांप्रिय, जाल्म, [अनेड, नामवजित .3 यथोदगत अञ्जलि-पु.-५९८-मोसो शि २३]
___*अनक्त्यनेनाञ्जलिः लौकिकः पुंलिङ्गः “पाटयप्रश्नोत्तरे न जानाति इति अज्ञः
अभ्यामलिः” (उणा-७०२) अभ्यते जलमनेनेतिनरुक्ताः अज्ञान-न.-७३-तय ४२मा नाय ते १८ होष
नाट्ये तु-"पताकाभ्यां हस्ताभ्यां सांश्लेषाञ्जलिः પૈકી ૧૦મો દોષ
स्मृतः । * अज्ञान मौढयमिति चतुर्दशः ।
अञ्जलिकारिका-स्त्री-१०१४-- पूतणा अज्ञान-न.-१३७४-मज्ञान
लेप्यमयी
* अञ्जलिं करोतीति अञ्जलिकारिका । अविद्या, अहंमति । * विरुद्धज्ञानमिति अज्ञानम् ।
अञ्जस-५-३७५-सरण अञ्चल-पु. न.-६६७-वखना छ।
ऋजु, प्राञ्जल। *अञ्चति वस्त्र शोभामनेन इति अञ्चल:
*अजोऽस्त्यस्येति अजसः । पुकिबलिङ्गः “मृदिकन्दि"-(उणा-४६५) इत्यलः । अञ्जसा-अ.-१५३०-४३ अञ्चति-पु.-११०० (शे. १७०)-4किन
द्राक्, साक्, अरमू , झटिति, आशु, मङक्षु, द्र० अग्निशब्दः ।
अहूनाय, सत्वरम्, 'सपदि'। अश्चित-पु.-४४७ -पूनमेसो
*अञ्जसेति तृतीयान्तप्रतिरुपकमव्ययम्, यथापूजित, अहित, नमस्थित, नमसित, अपचित, "यद्वाञ्जसा जपति ब्रह्मलोकम्" ।। अचित, [अपचायित शि. ३२] ।
अञ्जसा-अ.-१५४२ (शे. २०१)-निश्चय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org