________________
સ્ત્રી
कौश्च
२१८
अभिधानव्युत्पत्तिक्रुञ्च, [कौज शि. ८०] ।
तृतीयाप्रकृति, पण्ड, पण्ढ, नपुसक, [शण्ड, *क्रचतीति क्रौञ्चः, प्रज्ञाद्यणि क्रौञ्चः, क्रौञो- | शण्ठ, पण्डु शि. ४५] । ऽपि ।
* क्लीबते इति क्लीबः । क्रौञ्च-धु-१३२९-ौय पक्षी.
क्लंदु--१०५ (शे. 13) -यन्द्रमा. []कुञ्च् , 'क्रुञ्च' ।
द्र०अत्रिग्जशब्दः । *क्रुङङेव क्रौञ्चः, प्रज्ञादित्वादण् ।
क्लेश-५-३१९.- था, परिश्रम. (क्रौञ्चदारण)-५-२०९-४ाति 4.
द्र०आयासशब्दः । ट्र०अग्निभूशब्दः ।
* कलेशन क्लेशः। क्रौञ्चारि-धु-२०९-आतिय.
क्लोम-न.-६० -(श. १२७)-पित्ता. द्र०अग्निभूशब्दः ।
ट्रक्लोमनशब्दः ।। *क्रौञ्चस्य गिरेः अरि: क्रौञ्चारिः, अन्धकासुरे । क्लोमन् न.-६०५-पित्ताशय हि महेश्वरात् क्रौञ्चमध्ये प्रनष्टेऽनेन क्रौञ्चो दारित पित्ताशय, तिलक, [ताय, क्लपुष, क्लोम इति प्रसिद्धिः, यौगिकत्वात् क्रौञ्चदारणः।
शे. १२७] । क्रौञ्ची-स्त्री १३२९ (शि. ११८) य पक्षीनी * क्लाम्यतीति क्लोम क्लीबलिङगः, "सात्मः
नात्मन्-" (उणा-९१६) इति मनि निपात्यते। शेष[ऋचा शि. ११८] ।
श्वात्र-“अथ क्लोमनि स्यात्ताड्य क्लपुष क्लोमम्' । क्लपुष न.-६०५-(श. १२७)-पित्ताशय.
क्व गु-स्त्री-११७६-४in, पाय यो पा. द्र०क्लोमन्शब्दः ।
ट्रकमुशब्दः। क्लम-धु-३२९-था, परिश्रम,
*कुत्सितममतीति क्वगुः, “फलिवल्यमेः" ट्र०आयासशब्दः ।
(उणा-७५८) इति गु.। *क्लमन क्लमः ।
क्वण-पु-१४०० २६, ध्वनि. क्लिन्न-धु-१४९२-लीनु, पक्षणे
द्र०आरवशब्दः । ... द्र०आः शब्दः ।
*क्वणन "न वा क्वग-" ||५।३।४८॥ इत्यलि *क्लिद्यति स्म क्लिन्नः ।
क्वणः । क्लिन्ननेत्र-धु-४६१-नानी Rimall. क्वणन-1.-१४००-१६, ध्वनि, चिल्ल, चुल्ल, पिल्ल ।
द्र०आरवशब्दः । भक्लिन्ननेत्र यस्य सः विलन्ननेत्रः, विलन्न च । *क्वण्यते इति क्वणनम् । तन्नेत्र चेति कर्मधारयो वा ।
क्वथित न.-१४८६-४वाथ, . क्लिन्नवासन- न.-६७९-भीनये वस्त्र,
निष्पक्व । जलान् ।
*क्वथ्यते स्मेति क्वथितम् । क्लिष्ट--.-२६५-पूर्वा५२ वि२६ क्यन, नि. क्वाण-पु-१४००-२६, वनि. सकुल।
ट्र०आरवशब्दः । * क्लिष्ट अन्योऽन्यविरुद्धम् , यथा-'अन्धो
*क्वणन क्वाणः । मणिमुपाविध्यद्, तमनङ्गुलिरासदत् । तमग्रीवः प्रत्य- क्वाथि-.-१२३ (शे. १८)-सत्य पि. मुञ्चत् , तमजिह्वोऽभ्यपूजयत् ।
द्र० अगस्तिशब्दः । क्लीब-यु-५६२- नपुस
क्षण-y-१३७-५-६२ सेश प्रभाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org