________________
प्रक्रियाकोशः
क्रौञ्च
रुदित, क्रन्दित ।
डपाद-पु-१३५३-अयमो. *क्रोशन क्रुष्टम् ।
द्र०कच्छपशब्दः । क्रूर-धु-३७६-९२, पासी.
*क्रोडे पादा अस्येति क्रोडपादः । नृशंस, नित्रिंश, पाप ।
क्रोडा-श्री न.-६०२-छाती, सहायनी वयेना *कृन्ततीति क्रूरः, "कृतेः क्रूकृच्छौ च” (उणा- | मा. ३९५) इति रः।
ट्र० उरसूशब्दः । क्रूर-धु-१३८६-४४।२२५०', नि०३२, हिन,
*करोतीति क्रोडा स्त्रीक्लीबलिङ्गः । निय.
क्रोडीकृति-स्त्री-१५०७-मागिन. ट्र०कक्वटशब्दः ।
ट्र०अङ्कपालीशब्दः । *कृन्ततीति करः, “कृतेः कृच्छौ च” (उणा
*क्रोडीकरण क्रोडीकृतिः । ३९५) इति रः ।
क्रोध-धु-२९९.-5ोध, अ५.
ट्र०कोपशब्दः। करात्मन्-धु-१२१ (शि १९)-शनि ६.
*क्रोधस्तैक्षण्यप्रबोधः । ट्र०तममशब्दः ।
क्रोधन-धु-३९२-धी. क्रेतव्यमात्रक..-८७१-३या भाटे पिरतारे' ।
ट्र०अमर्षणशब्दः ।
*क्रुध्यतीति क्रोधनः, "भूषाक्रोधार्थ-"॥५।२। य।
४२॥ इत्यनः, कोपनोऽपि । केय-1.-८७१. वेयवा माटे विस्तारे द्रव्य. कोधिन-धु-३९१-ओधा क्रेतब्यमात्रक ।
द्र०अमर्षणशब्दः । क्रीयते इति क्रेयम् , यथा ऋये गौर्वर्तते, न च *क्रुध्यतीति क्रोधी । क्रव्योऽस्ति ।
कोधिन् --१२८० (श. १८i)-त. क्रोड-धु-१२१-शनि.
द्र०अस्थिभुजशब्दः । द्र०अमितशब्दः ।
कोश-५-८८७-18, मे २६ प्रमाण *कगेति पीडां कामति क्षेत्र राशि च चिरे.
गव्यूत । णेति वा क्रोडः । “विहडक-" (उणा-१७२) इत्या.
*क्रुश्यते उच्यतेऽध्यपरिमाणमस्मात् इति क्रोशः । दिना डान्तो निपात्यते ।
क्रौष्ट्र-पु-१२९०-शिया. कोड यु-६०२-शरीरनी पूर्व भाग
सृगाल, जम्बुक, 'जम्बूक', फेरू, फेरण्ड, उपस्थ अङ्क, उत्सङ्ग ।
फेरव, शिवा, (शकुनावेदनी), घोरवासिन्, भूरिमाय, *क्रियते इति क्रोडः 'विहड-" (उणा-१७२) गोमायु, मृग, धूर्तक, हरव, भरूज, 'वञ्चक', (वञ्चुक), इत्यडे निपात्यने ।
[शृगाल शि. 11४]। क्रोड-पु-१२८७-भू.
*कोशतीति क्रोष्टा, “कृसिकमि-" (उणा-७७३) द्र० आखनिकशब्दः ।
इति तुन, “कृशस्तुनस्तृचू पुसि" ॥११४९१॥ इति *किरतीति क्रोटः, “विहड-" (उणा-१७२) तृजादेशः । इत्यडे निपात्यते, क्रुडेः सौत्रस्य वाड च।
क्रौञ्च-y-४७-श्री सुमतिनाथ भगवानांछन. अ. २८
क्रौञ्च-५-१०२०-ौययन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org