________________
कृत्तिका
अभिधामव्युत्पत्तिद्र. असिशब्दः ।
*कल्पते इति कृपाणः, "कपिविषि-" (उणा१९१) इत्याणक् । कृपाणिका-स्त्री-७८४-आत२, १७६१.
द्र० असिवनुशब्दः ।
**कल्यते इति कृपाणी, के कृपाणिका । कृपाणी-स्त्री-९११-०२, ७,
कतरी, (कतरि) कल्पनी ।
*कल्पते इति कृपाणी, “कृपिविषि-" (उणा१९१) इत्याणक् । कृपाणी-स्त्री-७८४-७३।.
द्र० असिधेनुशब्दः । *कल्पते इति कृपाणी ।
कृत्तिका-स्त्री. १८९-वृत्तिा नक्षत्र.
बहुला, अग्निदेवा । *कृन्तन्ति शुभमिति कृत्तिकाः, “कृतिपुति-" (उणा७६) इत्यादिना तिक कित् । कृत्तिकाभव-धु-१०, (शे. १२)-य-मा.
द्र० अत्रिग्जशब्दः । कृत्तिकासुत-पु-२०८-आतिथ्य, २२ नो पुत्र.
द्र० अग्निभूशब्दः ।
*कृत्तिकानां सुतः कृत्तिकासुतः, यौगिकत्वात् बाहुलेयः । कृत्तिवासस-पु-१९८-२७२, भलादेव.
द्र० अट्टहासिन्शब्दः ।।
कृत्तिः वासोऽस्येति कृत्तिवासाः, गजाजिनसच्या नत्वात् , यौगिकत्वात् चर्मवसनः । कृत्य-न.-१५१४-आय अति.
कार्य, अर्थ, प्रयोजन ।
*क्रियते इति कृत्यम् , “कृवृषि-" ॥५१४२॥ इति वा क्यपू । कृत्रिमधूप-५-६४८-यने द्रव्योनो मनावर शांग धूप.
वृकघूप, तुरुष्क, सिल्ह, 'सिहल', पिण्डक, [सिल्हक, यानन शि. ५२] ।
__*कृत्रिमश्वासौ धूपश्चेति कृत्रिमधूपः । कृत्स्न --.-१४३३-समस्त मथु.
द्र० अखण्डशब्दः ।
*"कृतप स वेष्टने" कृत्यते त्यज्यतेऽनेनेति कृत्स्नम् , "कृत्यशोभ्यां स्नक्” (उणा - २९४) । कृपण-५-३६७-नूस भाष्एस.
द्र० क्षुद्रकद शब्दः ।
*कल्यते इति कृपणः, “कापकृषि-" (उणा१८८) इति अणक् । कृपा-स्त्री-३६९-अनुपा, या.
द्र० अनुकम्पाशब्दः ।
*कृपण कृपा "मृगयेच्छा -” ॥५।३।१०१॥ इति साधुः । कृपाण---७८२-तसवार.
कृपालु-५-३६८-हयातु.
दयालु, करुणापर, सूरत ।
कृपाऽस्त्यस्येति कृपालः, 'कृयाहृदयादालुः” ॥७।२।४२।। इत्यालुः । कृपीट-.-१०७० (शे. १९४)-वाणु पा.
द्र० अपशब्दः । कृपोटयोनि-पु-१०९७-नि.
द्र० अग्निशब्दः ।
*कृपीटस्याम्भसो योनि मजवाद संघानां इति कृपीटयोनिः । 'कृपीट योनिरस्य' इत्येके । यदाहु:"अभ्योऽग्निबाणः अत्रमश्मभ्यो लोहमुत्थितम् ॥ कृमि-पु-१२०२-०२नी २६२ ५- ना२ ७२भिया. कृमि-धु-१२१०-४२गायो.
द्र० अष्टपादाब्दः।
*करोति जालमिति कृमिः, “कृमृभ्यां कित" (उणा-६९०) इति मिः, क्रिमिरपि । कृमिज-न.-६४०-२, २२.
द्र० अगरुशब्दः।
*कृभिभिजन्यते इति कृमिज " क्वचित " ॥५॥१११७१॥ इति डः, कृमिजग्धमित्यपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org