________________
-~-~~-
~
~~-
~
-
~
-
--
--
प्रक्रियाकोशः.... २०३
ऋत्ति द्र० अतिशब्दः ।
अध्यूढा, अधिविन्ना। *कृन्ततीति कृच्छ्र “कृतेः कृकृच्छौ च” (उणा- *कृतं सापत्न सपत्नीभावोऽस्याः इति कृतसाप३९५) इति सः ।
लिका । कृत्-(परि.) ५- भाव स धमन्या कृतहस्त- ३४२--प्रवीण शियार, निपुण. લગાડાતે શબ્દ. જેમકે વિશ્વકૃત
द्र० अभिज्ञशब्दः । कृतकर्मन्- ३४२-प्रवीशु, लेशियार, निपुष्. *कृतो वशीकृतो हस्तोऽनेनति कृतहस्तः । द्र० अभिज्ञशब्दः ।
कृतहस्त-५.७७२-माण सारीरीने वाप। *कृत कर्माऽनेनेति कृतकर्मा । यौगिकत्वात् नगुनार. कृतार्थः, कृतकृत्यः, कृती च ।
कृतपुङग्व, सुप्रयुक्तशर । कृतकृत्य-पु. ३४२-(शि. २२) प्रवा, निपुण *कृती सिद्धौ हस्तावस्यति कृतहस्तः । द्र० अभिज्ञशब्दः ।।
कृतान्त-५ २८४-यम, यम।।. कृतज्ञ- १२८० (शे. १८२) त.
द्र० अन्तकशब्दः । द्र. अस्थिभुजशब्दः ।
*कृतोऽन्तोऽनेनेति कृतान्तः । कृतपुख-५. ७७२ मा सारी खते वापरी
कृतान्त- २४२-मागम, सिrid. ताना२.
द्र० आगमशब्दः । कृतहस्त, सुप्रयुक्तशर ।
*कृतोऽन्तो निश्चयोऽस्यति कृतान्तः । *कृताः पुवा अनेनेति कृतपुङखः ।
कृतान्त-(परि.) . १९ यभरा. कृतम्-अ. १५२७-५स, पर्याप्त सयु
कृतान्तजनक-पु. ९५-सूय. अल, भवतु, अस्तु, किम् ।
द्र० अशुशब्दः । *कृतमिति त्याद्यन्तप्रतिरूपकोऽव्ययः । यथा
* कृतान्तस्य जनकः कृतान्तजनकः, योगिकत्वात् व्याश्रये “गोत्रेण पुष्करावत ! किं त्वया गजितैः यमसरित्यादयोऽपि । कृतम् ? विद्युताऽलं भवत्वद्मिहं सा उचुर्बिल घनम्" ।। कृतार्थ- ५२ मतात 16भांतीय २ कृतमाल-पु. ११४० भागे।.
___*कृतोऽथ : जाऽस्येति कृतार्थः । द्र० आरग्वधाब्दः ।
कृतार्थ-पु. ३४३ (शि. २२) प्रवीण,शिया२. *कृतमतीसार मलते धारयतीति कृतमालः ।
द्र०अभिज्ञशब्दः । कृतमुख-पु. ३४२-प्राण, डेशियार, निपुण कृतिन्-'. ३४१ विन, ५ति. द्र० अभिज्ञशब्दः ।
दू० अभिरुपशब्द: *कृत संस्कृत मुखमस्येति कृतमुग्वः ।
*कृतमस्यास्तीति कृती, कृतकृत्यः । कृतलक्षण-पु. ४३७-गुण व प्रसिद्धि पामेला | कृतिन्-पु. ३४२ (शि. २२) प्रवा, निपुण, आहतलक्षण ।
ट्र. अभिज्ञशब्दः। *कृताः प्रसिद्धा लक्षणरुपा गुणा अस्यति कृत
कृत्त-न. २४९० हाये', असु.
छिन्न, लून, छित, दित, छेदित, खण्डित, लक्षणः ।
वृक्ण, 'दाता' [छात शि. १३४] । कृतवम न्-५.३७-१उभा श्री विमलनाथ म.ना
कृत्यते इति कृत्तम् । પિતાનું નામ.
कृत्ति-स्त्री. ६३०-याम.टी. ___ *कृत वर्माऽननति कृतवर्मा ।
द्र० अजिनशब्दः । कृतसापत्निका-स्त्री ५२७-परोसी त्री.
*कृत्यतेऽसाविति कृत्तिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org