________________
१६२
कबर
अभिधानव्युत्पत्ति*कल्पते इति कपूरः, पुक्लीबलिङ्गः, “भीमसि"- पूण ४२ ना२. (उणा-४२७) इति ऊरः' ।
कर्मशूर । कबर-५-१४६९-मिश्रित, मे थयेसु.
*कर्मणि घटते इति कमठः, "तत्र घटते करम्ब, मिश्र, संपृक्त, खचित ।
कमणष्ठः” (७।१।१३७) इति 'ठः' । *कूयते इति कबरः "ऋच्छिचटि-” (उणा-३९७) | कर्मण्या-स्त्री-३६२-५॥२. इति अरः'।
भृति, निष्क्रय, पण, वेतन, मूल्य, निवेश, कर्बर-५-१८८-(शे. 35) राक्षस.
भरण, विधा, भमण्या, भम', भृत्या। ट्र० असूक्पशब्दः ।
* कमणि साधुः कमण्या । कर्बुर-धु-१८८-२२३स.
कर्मन-पु.--.-१४९७ किया, ४.. ट्र० असपशब्दः ।
क्रिया विधा । *कबरवर्णत्वात कबरः, कर्वति गच्छतीति वा, *क्रियते इति कर्म, पुक्लीवलिङ्गः, भावे कम णि “वाश्यसि-” (उणा-४२३) इति 'उरः ।
वा मन् । कबुर--.-१०४४-सानु.
कमन्दिन-पु.-८०९-संन्यासी. द्र० अर्जुनशब्दः ।
भिक्षु, सान्यासिक, यति, रक्तवसन, परित्राजक, *वर्वति लोहमध्ये दृष्यतीति कबुरम् , “वाश्यसि"- तापस, पाराशरिन् , पारिकाङिझन्, मस्करिन, पारि(उणा-४२३) इति उरः', नानारूपत्वाद् वा ।
रक्षक, [तपस्विन् शि. ७] । कबुर-धु-१३९८ - ४१२ यीतरे। २०1.
*कर्मन्देन प्रोक्तं भिक्षुसूत्र वेत्त्यधीते वा कर्मन्दी किम्मी र 'कीर' एत, शबल, चित्र, "कृशाश्वकमन्दात्-'" ।६।३।१९०। इति ‘इन्' । कल्माष, चित्रल ।
कम प्रवाद-न-२४७-यौ। पूर्व पैमामा. ___*कतीति कबुर:, “वाश्यसि” (उणा-४२३) પૂર્વનું નામ. इति 'उरः' ।
* ज्ञानावरणाद्यष्टविध कम प्रकृतिस्थित्यनुकबुरा-स्त्री-२०५-(शे. ५५ )-पावती. भागप्रदेशादिभेदैरन्यैश्चोत्तरभेदैभिन्न प्रवदतीति कर्मद्र० अद्रिजाशब्दः ।
प्रवादम् । 'कर'--१०४४ सोनु.
कर्मभू-स्त्री-९६३-मेवी भूमि, द्र अजुनशब्दः ।
कर्मान्त । कर्मकर-५-३६१-५॥२६॥२ भास.
*कर्मार्थ भूमिरिति कर्म भूः । भृतक, भृतिभुज वैतनिक ।
कर्मभूमि स्त्री (म.प.)-९४६-(असि, भषी, *कम करोतीति कर्म करः, "भृतौ कमणः” (५। | यि हाय ते) भूमि. १।१०४) इति 'टः'।
कर्मणां शुभाऽशुभानामुपाज ने भूमयः कमकम कार--३६२-५॥२ विना म ४२ना२.
भूम्यः । *निवेतनः कर्मकुर्वन् कर्मकारः।
कम वाटी-स्त्री-१४७-तिथि. कर्मक्षम-पु-३५४-४२वामा सम.
Dतिथि । अलङ्कर्मीण ।
* कर्मणां वाटीव कमवाटी, तत्प्रतिबद्धत्वात् *कर्मणि क्षमः शक्तः इति कम क्षमः ।
तेषाम् । कम ठ-पु.-३५४-२ मे आय'ने यन पू४ । कर्म शोल-धु-३५४- सतत आय ४२॥२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org