________________
प्रक्रियाकोशः
*कर्णाः सन्त्येष्विति कर्णिनः स्कन्धास्तेषु रथः कर्णीरथः पुंस्कन्धवाह्यो रथः, बाहुलकाद्दीर्घः, क चतुष्काष्ठयां स्थितो रथ इति वा । कर्णे जप - ३८० हुन, थाडियो.
दुर्जन, पिशुन, सूचक, नीच, द्विजिह्न, मत्सरिन, खल, [क्षुद्र, प्रखल शे. ६४ ] |
* कर्णे पति सूचयतीति कर्णे जपः “ शोकापनुदतुन्दपरिमृजः " ||५|१|१४३ ॥ इति के निपात्यते । कर्तन - न. - ३७२ - ते.
[] कल्पन, वर्धन, छेद । *कृत्यते इति कर्तनम् । कर्तनसाधन - ९११-२२मो, रेंटीयो.
तर्क ।
*कृत्यते इति कर्तन तस्य साधनम् । ( कर्तरि ) स्त्री - ७८१ - आरानु भूझ. पुङ्ख, कर्तरी ।
* कृत्यते छिद्यतेऽसौ इति कर्तरिः, काष्ठ श्रृङ्गादिमयी “नदिवल्लयर्ति - " ( उणा - ६९८ ) इति' अरिः' । ( कर्तरि ) - स्त्री - ९११ - अतर.
कृपाणी, कर्तरी, कल्पनी |
* कृत्यते ऽनया इति कर्तरिः, "नदिवल्लयति' - ' (उणा-६९८) इर्ति'अरिः' ।
कतरी - स्त्री - ७८१ मागनु भूझ. पुख, ( कर्तरि ) ।
*कृत्यते छिद्यतेऽसौ इति कर्तरिः, काष्ठश्रृङ्गादिमयी "नदिवल्लयर्ति – ” ( उणा-६९८) इर्ति अरिः 'ड्यां कर्तरी । कर्तरी - स्त्री - ९११- अतर.
कृपाणी (कर्तरि कल्पनी ।
* कृत्यतेऽनया इति कर्तरिः, “नदिवल्ल्यर्ति'-" ( उणा - ६९८ ) इति 'अरिः ड्रयां कर्तरी ।
कर्तृ - ५ -५ (परि.) या शह अगाडी न વાચક શબ્દ બને છે.
कदन-- १४०३ - आंतरडाना गडाट.
*कते इति कदनम् ।
कर्दम-५ - १०९० अहव अ. २१
Jain Education International
१६१
पूर
जम्वाल, चिकिल, पक, निषदर, शाद, (विस्कल), [चिक्खल शि. ९९ ] ।
*कद ेति निष्पीडितः इति कर्दमः, “सृपृप्रथि -
( उणा - ३४७) इति अमः' । कदम-५-११९८ - स्थावर विष द्र० अङकोल्लसारशब्दः । भवादिति कदमः ।
*
कर्पट-५. न. - ६७६ - वस्त्रनो टुण्डो, गणा
नक्तक |
* कल्यते इति कटः, पुंक्लीवलिङ्गः, 'दिव्यवि "( उणा - १४२) इति 'अट:' । कर्पट---.-६६७- ( शे. १३७ ) - वस्त्र.
द्र० अंशुकशब्दः । कपर - ५. - ६२७-४५.
[] कपाल, [ शकल शि. ४८ ] ।
ते कापालिकानां इति कर्परः, " जठर-"
( उणा - ४०३) इति 'अरे' निपात्यते ।
कर्पर ५. १०२२ लोहानी उठाठ, तवी वगेरे.
[[] कटाह |
* कीर्यते इति कर्परः " जठर” ( उणा - ४०३) इति 'अरे' निपात्यते ।
कर्प रिकातुत्थ- न. १०५३ - पायरी, तनुं भोरयुयु.
] अमृतासङ्ग, अञ्जन ।
*कल्पते रोगान् जेतुमिति कप'रिका, कर्पारिका लक्षणं तुत्थमिति कर्पा रिकातुत्थम् । कर्पास - . न. - ११३९-पासना छोउ .
'कार्पासी, कर्पासी,' बादर, 'बदरा', पिचव्य । करोति शोभामिति कर्पास: पुंक्लीचलिङ्गः, "कृकुरिभ्यां पास:" ( उणा - ५८३ ) इति 'पासः । 'कर्पासी' - स्त्री- ११३९-४पासना छोउ .
द्र० कार्यशब्दः । कपूर-५-६३८-४५२, यक्षम् भमां आवती यांच પૈકીની એક વસ્તુ.
कर्पूर-५. न.-६४३–४५२.
[] हिमवालुका, घनसार, सिताम्र, चन्द्र ।
For Private & Personal Use Only
www.jainelibrary.org