________________
प्रक्रियाकोशः
अनटि
इति ऊः कण्डूय्यते वा, कण्डूया - स्त्री - ४६४- २४,
कण्डूयनम् ।
२४५.
द्र० कण्डू शब्दः ।
ति वपुः " कषेण्ड छौ च " ( उणा -८३१) इति ऊः कण्डूय्यते वा “ शसि - " ॥५।३।१०५ ॥ इति अप्रत्यये कण्डूया कण्डूतिरपि । 'कण्डूरा' - स्त्री - ११५१- क्य.
द्र० आत्मगुप्ताशब्दः । कण्डोलक-५-१०१७ - टोपलो, टोपी, उ२ डी. पिट, [पिटक शि.] ।
*कण्डूयते इति कण्डोलः “ कटिपटि-" (उणा४८३) इत्योल:, के कण्डोलकः । 'कण्व' - d. - ९०४ - सुशमीन.
१४९
द्र० किण्वशब्दः ।
कतृण-न- ११९१ - रोडिडो, मेडलतनु सुगंधा
पड.
सौगन्धिक, देवजग्ध, पौर, रौहित्र । *कुत्सितं तृणमिति कतृणं " तृणे जातौ” ॥३॥२ | १३२ ॥ इति कोः कदादेशः ।
कथं कथिकता - स्त्री- २६३-प्रश्न. द्र० अनुयोजनशब्दः ।
*कथं कथिकमिति जल्पोऽस्यामिति कथं कथि
कता, मयूरव्यंसकादित्वात् साधुः । कथम् - अ - १५४२ (शे. २०५) - देवी रीते. कदक-५-६८१-२२वो.
उल्लोच, वितान, चन्द्रोदय | * कुत्सितमकतीति कदकः । कदध्वन् - ५ ९८४ - राम २स्तो.
व्यध्व, दुरध्व, विपथ, कापथ । *कुत्सितोऽध्वा इति कदध्वा । कदन - न - ३७० - हिंसा.
Jain Education International
द्र० अपासनशब्दः । *कदेः सौत्रस्य कदनम् । कदम्ब–५-१०५४–स्वर्ण अथवा रौप्य भाक्षि.
द्र०अजनामकशब्दः ।
*कदम्बकुसुमाकारत्वात् कदम्बः ।
कदाचित्
कदम्ब - ५ - ११३८ उ
वृक्ष.
हलिप्रिय, निप (धाराकदम्ब, राजकदम्ब ) 'प्रियक, हरिप्रिय' ।
*"कदिः सौत्रः " कद्यते इति कदम्बः, "कदेर्णिद्वा" ( उणा - ३२२ ) इत्यम्बः कुत्सितमम्बते वा । धाराकदम्बो राजकदम्बश्वासौ, धूलिकदम्बाऽन्यः । कदम्बक - पुं- १९८०- सरसंव. सर्षप, तन्तुभ, 'तुन्तुभ' | * कुत्सितमन्यते इति कदम्बकः । कदम्बक - न. १४११ - समूल, समुदाय. द्र० उत्करशब्दः ।
*"कदिः सौत्रः " कधते इति कदम्ब, "कदे - र्णिद्वा" ( उणा - ३२२) इत्यम्बः, के कदम्बकम् कुत्सितमम्बते वा ।
कदर्य-५ - ३६८-४नुस भाणुस.
कृपण, मितम्पच, कीनाश, तद्धन, क्षुद्र, दृढमुष्टि, किम्पचान ।
*कुत्सितोऽयः स्वामीति कदर्यः । 'कदल'-५-११३६-डेम द्र०कदलीशब्दः ।
कदलिन - ५ - १२९४ २नी मेडलत. कदली- स्त्री - ११३६-४०.
रम्भा, मोचा, 'कदल, अंशुमत्फला, काष्ठीला वारणबुता (वारणबुषा ।
*"कदिः सौत्रः " कद्यते इति कदली "मृदिकन्दि–” (उणा–४६५) इत्यल:, केन वायुना दल्यते वा, के दलमस्या इति वा ।
कदली- स्त्री - १२९४ - ९२ना
प्रार
द्र० एणशब्दः ।
*कद्यते इति कदली ' मृदिकन्दि - " ( उणा - ४६५) इत्यल:, स्त्रियामयम्, यदाह"कदली तु चिले शेते, मृदुभक्षैव कर्बुरैः । नीलाभै रोमभियुक्ता सा विंशत्यङ्गुलायता" ॥ अमरस्त्वयम् - मत्वर्थी येनन्तः आह । कदाचित् - . - १५३३-४ वत.
जातु
कर्हिचित् ।
* यथा - " न कदाचिदनीदृश ं जगत्" ।
For Private & Personal Use Only
www.jainelibrary.org