________________
कणिश
१४८
अभिधानव्युत्पत्तिकणितम् , “कणतिरार्तशब्दे" ।
*कण्ठो बध्यतेऽनेनेति कण्ठबन्धः । कणिश-न. यु-१९८१-४९ .
कण्ठभूषा-स्त्री-६५७-४नु साभूषण, ४ी वगेरे. सस्यशीर्षक, (सस्यमञ्जरी), 'कणिष', [कनिश
वेयक । शि. १०७] ।
कण्ठाग्नि-पु-१३१७ (शे५ २८७)-पक्षी. *कणति वातेन इति कणिशम्, पुक्लीबलिङ्गः, द्र०अगौकस्शब्दः । "कुलिकनि-" (उणा-५२५) इति किशः, कनिशमपि । कण्ठिका-स्त्री-६६२-3 सेरनी हार. कणिशाधर्जन-न. ८६५-धान्यनी भारी, शान
एकावली, एकयष्टिका । વગેરે ગ્રહણ કરવું તે.
*कणति कण्ठते वा कण्ठा, के कण्ठिका । शिल।
कण्ठीरव-यु-१२८३-सिंह. कणिश धान्यमञ्जरी आदिशब्दात् शिबादी
द्र०इभारिशब्दः । तस्यार्जन ग्रहणम् ।
*कण्ठे रवो स्वनिरस्येति कण्ठीरवः पृषोदरादित्वा'कणिष'--११८१-एसयु,
दीत्वम् । द्र० कणिशशब्दः ।
कण्ठेकाल-पु-१९५-२४२, भलादेव. कण्टक-धु-६२-il या यजयते, तीथ.
द्र०अहहासिन्शब्दः । કરનો દમે અતિશય.
*कण्ठे कालोऽस्येति कण्ठेकालः, "अमूर्धमस्त*अधोमुखाः कण्टकाः भकन्तीति दशमोऽतिशयः।
कात् स्वाङ्गादकामे" ॥३२॥२२॥ इति सप्तम्या अलुपू । कण्टक-५ न.-३०५-रोमांय.
कण्डन-न-१०१७-धान्य वगेरे ५ ते द्र० उद्घषणशब्दः ।
अवघात । *कण्टतीति कण्टकः तरुरोम, नकद-(उणा
*कण्डयते इति कण्डनम् । २७. इत्यकः कण्टकतुल्यत्वात् कण्टकः, पुंक्लीबलिङगः।
कण्डरा-स्त्री-६३१-महास्नायु, मोटी नस कण्टकारिका-सी-११५७-ही मांय सगी.
Dमहास्नायु । व्याघ्री, निर्दिग्धिका, 'निदिग्धिका, स्पृशी,
*कण्डते माद्यतीति कण्डरा, "जठर-" (उणा बृहती, प्रचोदनी, कुली क्षुद्रा, दुःस्पर्शा, राष्ट्रिका' *कण्टकानियर्तीति कण्टकारी, के कण्टकारिका ।
-४०३) इत्यरे निपात्यते । कण्टकाशन-पु-१२५४-ट.
'कण्डुरा'-श्री-११५१-औक्य. द्र० उष्ट्रशब्दः।
द्र०आत्मगुप्ताशब्दः । कण्टका अशनमस्येति कण्टकाशनः ।
कण्डू-स्त्री-४६४-५२०१, ५२०४. कण्ठ-धु-५८८-णु.
कण्डूयन, खजू, कण्ड्या [कण्डूति, खजूति गल, निगरण ।
*कणयति शब्दायते इति कण्ठः कण्ठते वा, पलिङ्गोऽयम् । वाचस्पतिस्तु-"ग्रीवामूले तु कण्ठो.
कषति वपुः "कषे छौ च-" (उणा-८३१) ऽस्त्री" इति क्लीबेऽप्याह ।
इति ऊः कण्ड्य्य ते वा "भ्यादिभ्यो वा' |॥५॥३॥ कण्ठकणिका-स्त्री-२८७-वीणा, सारथी
११५।। इति क्विप् । वीणा, घोषवती, विपजी, वल्लकी । कण्डूति-सी-४६४ (शि. 38)-५२०१, ५२४ *कण्ठ कूणयते इति कण्ठकूणिका ।।
ट्र०कण्डुशब्दः । कण्ठबन्ध-घु-१२३२-हाथीने गणे मांधवान कण्डू यन-न.-४६४-५२०४, ५२०४. બંધન
द्र०कण्डुशब्दः । कलापक ।
*कषति वपुः “कषेण्ड छौ च-" (उणा-८३१)
शि.33] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org