________________
प्रक्रियाकोशः
(शिरशिज) केश, तीथवाक, चिकुर, कुन्तल, वाल । [वृजिन, वेल्लिताग्र, स्त्र शे. ११५ । चिहर शि. ४५]
____ *कचन्ते इति कचाः । कचश्मश्रुनखाप्रवृद्धि-स्त्री-६२-हाटी-भूछना वाण અને નખ ન વધે તે તીર્થકરનો અતિશય.
*कचानां केशानामुपलक्षणत्वात् लोम्नां च, श्मश्रुणः कृस्य, नखानां पाणिपादजानामप्रवृद्धिवस्थितस्वभावत्वमिति सप्तदशोऽतिशयः । कच्चर-.-१४३५-भलिन, भे.
मलिन, म्लान, कश्मल, मलीमस, (मलदूषित) [कल्मष शि.१२८]
*कुत्सित चरतीति कच्चरम् । कच्चित्-अ.-१५४०-४ाट प्रश्नावना२.
*कुत्सित-चिनोतीति कच्चित् , यथा"कच्चिज्जीवति मे माता ?" इति । कच्छ-पु-९५३-४था व्याप्त देश.
*कच्यते इति कच्छः, पुक्लीबलिङ्गः, "तुदिमदि-" | (उणा-१२४) इति छक् । कच्छ-.-१०७७-ती२, जिना.
Uकूल, प्रपात, रोधस् , तट, तीर, प्रतीर ।
*कच्यते इति कच्छ: “तुदिमदि-" (उणा१२४) इति छन् । कच्छप-धु-१९३-नवनिधि पायम निधि.
*कच्छपाकारत्वात् कच्छपः । कच्छप-पु-१३५३-अन्या .
कमठ, कर्म, क्रोडपाद, चतुर्गति, पञ्चाङ्गगुप्त, दौलेय, जीवथ, [उहार शि. १२२] ।
*कच्छोऽनूपप्रायः, कूर्मपादो वा, कच्छं पातीति कच्छपः, कच्छेन पिबतीति वा, कत् कुत्सितं शपतीति वा । कच्छपी-स्त्री-२८८-१२२वतीनी वी.
*कच्छपसदृशत्वात् कच्छपी। कच्छपी-स्त्री-१३५३-अयमी.
Dदुली, 'कमठी, डुली' । कच्छा -२त्री-६७५-वत्रता छ।, १७४1.
द्र० कक्षाशब्दः। अ.१९
कञ्चुक *कच्यते बध्यते इति कच्छा, "तुदिमदि-" (उणा-१२४) इति छक् । परिधानस्य पश्चादञ्चले । कच्छाटिका-स्त्री-६७५-वस्त्रनो छेडेरी, 19ी.
द्र० कक्षाशब्दः ।
कच्छैव कच्छाटी, ग्रामटीवधूटीवत् , के कच्छाटिका । परिधानस्य पश्चादञ्चले । (कच्छाटी)-स्त्री-६७५-वस्त्रनो छ, १७४ी.
द्र० कक्षाशब्दः ।
*कच्छैव कच्छाटी, ग्रामटीवधूटीवत् । “कच्छाटी पुंस्त्रीयोः” इति व्याडिः । परिधानस्य पश्चादञ्चले । कच्छुर-धु-४६०-सोमम अने ४३ना गवाणी.
पामन, पामर शि. ३३] ।
*कच्छुरस्त्यस्येति कच्छुरः, "कच्छ्वाडुरः" (३२।३९) इति डुरः प्रत्ययः। कच्छू-स्त्री-४६४-वा, प्राण
पामन् , (पामा), खस विचर्चिका । *कषति त्वचमिति कच्छूः, स्त्रीलिङ्गः "कषेण्ड च्छौ च-" (उणा-८३१)-इति ऊ प्रत्ययः । कज्जल--.-६८६-४ारण.
अञ्जन ।
*कजति-व्यथते चक्षुरिति कज्जलं 'मुरलोरल-" (उणा-४७४) इत्यले निपात्यते । कज्जलध्वज-५-६८६-दीवा.
दीप, प्रदीप, स्नेहप्रिय, गृहमणि, दशाकर्ष, दशेन्धन ।
कज्जल ध्वजोऽस्येति कज्जलध्वजः । कञ्चुक- .-६७४-योगी, यणा वगेरे.
द्र० अङ्गिकाशब्दः ।
*कञ्च्यते बध्यते इति कञ्चुकः, पुंक्लीबलिङ्गः, "कञ्चुका-" (उणा-५७) इत्युके निपात्यते । कञ्चुक-पु.न.-७६७-याणा, योहा वगेरेनु છાતીનું સુતરાઉ બખ્તર.
निचोलक, कर्पास, वारबाण । *कञ्च्यते बध्यते इति कञ्चुकः, पुक्लीबलिङ्गोऽयम् । कञ्चुक-धुं न.-१३१५-सापनी यणा.
5. अहिकोशशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org