________________
कक्षापुट
१४४
अभिधानव्युत्पत्ति *कक्षायाः पटः इति कक्षापटः, कक्षापुट: 'कङ्कणी-स्त्री-६६५-धूवरी. इत्येके ।
द्र० किकडणीशब्दः । कक्षापुट-पु-६७६ (शि. ५५)-वस्त्रने टु४३१. कङ्कत पु-६८८-स सी . कक्षापट, कौपीन ।
- केशमार्जन, प्रसाधन । कक्षोकृत्-पु.-१४८९-(शि. १७४)-२२।७।२ ४२सु. *कङ्कते याति शिरः इति कङ्कतः, त्रिलिङ्गः, द्र०अभ्युपगतशब्दः ।
"दृपृभृ-" (रणा-२८७) इत्यतः, कङ्कान् दन्तांस्तनोकक्षीवत्-५-८५३ - २३।टायन, प्या४२२१ ।। महा. ति इति वा । विद्वान.
कङ्कपत्र-पु-७७८-41. स्फोटायन, (स्फोटन), [स्फौटायन शि.७५] । द्र० अजिह्मगशब्दः ।
*कक्षावद् योगोऽस्त्यस्येति कक्षीवान् “चर्मण्- *कङ्कस्य पत्राण्यत्रेति कङ्कपत्रः । वत्यष्ठीवद्"- ॥२॥११९६।। इति मतो निपात्यते । कङ्कमुख-पु-९०९ साणसी, थापाया. कश्या-स्त्री-१२३२-हाथीन १५२ माधवना
संदंश ।
*कङ्कस्येव मुखमस्येति कङ्कमुखः । दुष्या, वरत्रा, 'यूष्या' [कक्षा शि. 110]। कङ्काल- न.-६२८-हाउपि२. *कक्षायां मध्यप्रदेशे भवा इति कक्ष्या ।
करङ्कः, अस्थिपञ्जर । कखटी-श्री-१०३७-(शि.६१)-41.
*क्रस्यते इति कंकालं, पुंक्लीबलिङ्गः, “चात्वाल. द्र०कठिनीशब्दः ।
कङकाल-" (उणा-७४९) इत्यले निपात्यते, काकान् कङ्क-५-७०७-युधि४ि२.
अलति, क कलयति वा । द्र०अजमीढशब्दः । *कङ्को ब्राह्मणलिङ्गत्वात्, यद् गौडः-'कृतान्ते
कङकेल्लि-स्त्री-११३५--आसपासक्नु 3.
अशोक, 'वजुल' । लोहपृष्ठे च कङको ब्राह्मगलिङ्गिनि" युधिष्ठिरो हि ब्राह्मणच्छद्मना विराटावासेऽवात्सीत् इति ।
*कमुदक केलति गच्छतीति कङ्केल्लि', स्त्री
लिङ्गः, यदमरशेष:कङ्का-पु-१३३३ ४४ नाभनु पक्षी नापा था मागुनी पुस २.५ .
_ 'स्त्रियां त्वशोके ककेल्लिः' पृषोदरादित्वात् । कमनच्छद, लोहपृष्ठ, दीर्घ पाद, कर्कट, स्क
कङ्गु-स्त्री-११७६-31, पायोपा. न्धमल्लक।
कगुनी, क्वगु, प्रियङगु, प्रीततण्डुला, *ककते गच्छतीति कङ्कः । कङ्कट-५ ७६६-मन्त२, क्य.
____ *कायतीति कङ्गः, “प्रीकैपै-” (उणा ७६१) द्र उरश्छदशब्दः ।
इति कगु। *कते यात्य इति ककटः, "दिव्यबि-" कडगुनी-स्त्री-११७६-४, पीसा योमा. (उणा-१४२) इत्यटः, कङ्कटत्याच्छादयाति वा ।
द्र० कॉशब्दः । कङ्कटिक-पु-२००( शे५४२)-२४२.
*कङ्गतीति कङ्गुनी, “दिननान-” (उणा-२६८) द्र०अट्टहासिन्शब्दः ।
इति ने निपात्यते । कङ्कण-.-६६३-१, क्रय, मगरी.
'क '-स्त्री-११७६-ग. द्र० आवापशब्दः ।
द्र० कगुशब्दः । *कते हस्तमिति कङ्कणम् ।
। कच-पु-५६७--श, वाण,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org