________________
ओतु
१४०
अभिधानव्युत्पत्ति ओतु-धु-१३०१-मिला.
ऊत्वम्, ततो गुणः यथा-"ओमित्युक्तवतोऽ थ बिडाल, विडाल', मार्जार', हिकु, वृषदंशक, शाङ्गिणः” इति । 'आखुभुज्' ।
ओषण-धु-१३८९-४४२स, तीमु. *अवति आखुन्य इति ओतुः, “कृसिकमि'
कटु, मुखशोधन । (उणा-७७३) इति तुन् “मव्यवि"--॥४।९।१०९||
*ओषति इति ओषणः । इत्यूटादेशे गुणः ।
ओषधि स्त्री-१११७-३१ परिपव थता वृक्ष ओदन-धु-३९५-भात.
नाश पामेछे ते-घ, २, नव वगेरे. द्र०अन्धस्शब्दः ।
औषधि, 'ओषधी, औषधी'। *उन्नति क्लीद्यति इति ओदनः “उन्देर्न लुक्च". *ओषति इति ओषधिः, उषेरधिः, उघो (उणा-२७१) इत्यनः।
धीयतेऽस्यामितिवा । ओम्-म.--१५४०-२१४.२ ४ावना२, 6. ओष्ठ-.-५८१-डा. आं, परम ।
द्र०अधरशब्दः । * अवति इति ओम्, 'अवेम:'-(उणा-९३३) * उष्यते तीक्ष्णाहारेण ओष्ठः “वनिकणि"-(उणा इति मे "मव्यवि" -॥४।१।१०९॥ इत्युपान्त्येन | -१६२) इति ठः ।
'औ'
औक्षक-न.-१४१६- नो समुहं.
औदनिक-पु-७२२-२सोध्यो. *उक्ष्णां समूहः औक्षकम् , एवमन्येऽपि “गोत्रो- द्र० आरालिकशब्दः । क्षवत्सोष्ट्रवृद्धाजोरभ्रमनुष्यराजराजन्यराजपुत्रादकञ्' (६। *ओदने नियुक्त औदनिक: “तत्र नियुक्ते"।६।४। २।१२) निपात्यते ।
७४) इतीकणू , ओदने साधुरिति वा कथादित्वादिकण् औजस-न.-१०४४ (शे. १९३)-सोनु.
ओदनाय शक्त इति वा "तस्मै योगादेः"-(६४९४)
इतीकण् । द्र० अर्जुनशब्दः।
औदारिक-५-४२८-ॐनी स्कारहित. औद्रपुष्प-न.-११४७-०४या पु०५.०नसु, १२वहि.
आधुन । जपा 'ओड्रपुष्प जपापुष्प' [जवा शि. १०४]
*उदरे प्रसक्त औदारिकः “उदरे विकणाद्यने" *उड्रदेशे भवं पुष्पं औद्रपुष्पम् ।
(७।१।१७१) इतीकण । (औत्तानपाद)-:--१२२-- व.
औदारिक-पु-४५० (शि. ३२)-मोटी पेटवाया. द्र० उत्तानपादजशब्दः ।
द्र० उदरिन्शब्दः । (औतानपादि)-५-१२२-ध्रुव.
औदश्वित-.-४११-२मा पा९वाडीया
सं२७॥रित द्रव्य. द्र० उत्तानपादजशब्द: ।
औदश्वित्क। औत्सुक्य-न.-३१४-उत्सुता.
*उदश्विति संस्कृतं औदश्वित, औदश्विक द्र० अरतिशब्दः ।
"वोदश्वितः" (६।२।१४४) इतीकण् , पक्षेऽण् । *उत्सुकस्य भाव औत्सुक्य, विलम्बासहत्वम् । । औदश्वित्क-न.-४११- पाणी
वाया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org