________________
प्रक्रियाकोथः ।
१३९. ज्येष्ठा ।
द्र० नागरङ्गशब्दः । *इन्द्रो देवताऽस्या इति ऐन्द्री ।
ऐरावती-स्त्री-११०४-40rn. (ऐन्द्री-स्त्री-१६९-पूnि .
द्र०अचिरप्रभाशब्दः । ऐरावण-धु-१७७-ॐद्रनो हाथी, मेरा साथी. *ऐरावतोऽभ्रगो गजः तस्य स्त्री. ऐराक्ती, इरावति ट्र०अभ्रमातङ्गशब्दः ।
मेघे समुद्रे वा भवेति वा । *इरावणे भव इति ऐरावणः ।
ऐल-पु-७०१-५३२० २।०1, ॐ शानापति, ऐरावत-पु-न.-१७७-ॐद्रनासाथी, मेरावारालाथा. पुरुरवस् , बोध, उर्वशीरमण । द्र० अभ्रमातङ्गशब्दः ।
*इलाया अपत्यमल:, शिवादिल्वादण। *इरावत्यब्धौ जातः ऐरावतः पुंक्लीबलिङगः ।
ऐलविल-धु-१८९-मेरदेवता.
द्र०इच्छावसुशब्दः । ऐरावत-यु-१७०-पूजिशान हिसा.
*ईडयतेऽसाविति ईडविड विश्रवाः "ईडेरविडू, ___ *इरावति अब्धौ जातः ऐरावतः "जाते" ॥६
हस्वश्च” (उणा-८७९) तस्याऽपत्य ऐडविडः लत्वे ।३।९८॥ इत्यण् ।
ऐलविलः ईडविड् धनदमातेत्यन्ये । ऐरावत-५ न.-१८०-- सांभु मने स२॥
ऐशानज. (म. प.)-पु.-९३-मानवयोमा धनुष्य.
ઉત્પન્ન થયેલ દેવ. ___ *इरावति मेघेऽधौ वा भव ऐरावत पुक्ली
ईशानस्येन्द्रस्य निवासः ऐशानः कल्पस्तत्र जाता बलिङ्गः ।
ऐशानजाः । ऐरावत-न.-९४६-मेरावत क्षेत्र.
(ऐशानी)-स्त्री-१६९-शान पू. इरावतीनां नदीनां निवासा ऐरावतानि ।
(ऐश्वर्य)---२०२-अणिमा कोरे मा.श्चयः .. ऐरावत-धु-११४३-ना२ जानु 3.
ऐषमम्-24.-१५४२ (शे २०५) यासतु वः,
'ओ' ओक-न.-९९१-५२.
__ ओङ्कार-५-२५०-मे मात्र मी.. द्र०अगारशब्दः ।
प्रणव । *उच्यन्त्यस्मिन् ओकः क्लीबलिङ्गः, "उच्यञ्चेः अवति विघ्नाद् ओं अव्ययम् "अवेर्मः” (उणा, कश्च" (उणा-९६५) इत्यस् ।
-९३३) इति मः ओमेव ओङकारः "वर्णाव्ययात् ओघ--२९२-२॥ गति वाणु नृत्याहि. स्वरुपे कारः" |७२।१५६।। इति कारः । द्रुत ।
ओजम्--.-७९६-५२१४म. ओघ-धु-१०८-प्रवास.
द्र० ऊज्जशब्दः । प्रवाह, वेणी, धारा, रय ।
*ओषत्यरीननेन ओजः क्लीबलिङ्गः "उषे च" *वहत्योघः, न्यवादित्वादविकृतघवा निपात्यते।। (उणा-९५९) इत्यस् । ओघ--१४११-सभूल समुहाय.
ओण्डू-धु-९६१-३२०१, [भसवा२]. मासा देश. द्र० उत्करशब्दः ।
केरल । उह्यते इति ओघः, न्यडक्वादित्वाद् धञि *'ओण अपनयने' ओणन्ति ओण्ड्राः "खुरक्षुर"-' साधुः।
| (उणा-३९६) इति रे निपात्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org