________________
प्रक्रियाकोशः
ऋतुवृत्ति
ऋण--.-१९२-धन.
द्र० अर्थशब्दः ।
*ऋच्यते स्तूयते ऋणं "वीह्वा (उणा -१८३) इति बहुवचनात् णक् । ऋक्थ-न-१९२-धन.
द्र० अर्थशब्दः ।
*ऋच्यते स्तूयते इति ऋक्थम् , “नीनूरमि-" (उणा-२२७) इति बहुवचनाद् थक् । ऋक्ष-न-१०८-नक्षत्र, तारा.
द्र० उडुशब्दः । __ +अर्यते गच्छति इति ऋक्ष "ऋजिरिषि'-(उणा५६७) इत्यादिना सः कित् , ऋणोति तम् इति वा। ऋक्ष-पु-१२८९-री.
द्र० अच्छभल्लशब्दः ।
* ऋज्यति ऋक्षः "ऋजिरिषि' -(उणा ५६७) । इति कित् सः ऋक्ष्णोति इति वा । ऋग्विद्-धु-८१९-8वेह नगुनार यामएए.
होते।
*ऋग्वेद वेत्ति इति ऋग्वित् । (ऋग्वेद)-धु-२४९-वहन प्रअरवह.
ऋच् । *ऋच्यते स्तूयतेऽनया ऋक् स्त्रीलिङ्गः, ऋक् च वेदश्च ऋग्वेदः । ऋच-पु-२४९- वे
(ऋग्वेद)।
*ऋच्यते स्तूयतेऽनया ऋक स्त्रीलिङ्गः । ऋचीष-न-१०२०-सोटी, आई.
ऋजीप ।
*ऋच्यते स्तूयते पाकोत्कर्षाद् ऋचीष "ऋजिशृ"(उणा-५५४) इति बहुवचनादीषः । ऋजीष--.-१०२०-सोटी, ४ा.
[ऋचीष ।
*ऋज्यते इति ऋजीष ऋजिश-(उणा-५४४) इति किदीषः, पिष्टकृतस्य भक्ष्यस्य पाक बिभर्ति पिष्टपाकभृद्भाजनविशेषः । ऋजु--३७५-स२१.
प्राञ्जल, अञ्जस।
*अय॑ते इति ऋजुः "अर्जेज च" (उणा -७२२) इति उः। ऋजु-पु-१४५६-१२, सी.
अजिह्म, प्रगुण । *अद्यते इति ऋजुः "अर्जेज च'-(उणा७२२) इत्युः तत्र । (ऋजुरोहित)-न-१७९-८न्द्रनु स२१ धनुष्य.
रोहित । *देवेन्द्रधनुरुत्पाते ऋजु अवक्रं, रोहो संजातोऽस्य रोहितम् , रोहितवर्णत्वाद् वा, केचित्तु अजुरोहितमिति समस्तमिच्छन्ति । ऋण- न.-८८१-४२०४, हे.
उद्धार, पर्युदञ्चन ।
*अर्यते स्म ऋणम् , "ऋघ्रिा "-(४२१७६) इति तस्य नत्वं । ऋत न.-२६४-सत्य, सायु.
सत्य, सम्यकू, समीचीन, तथ्य, यथातथ, यथास्थित, सद्भूत ।
इयति गच्छति जनः प्रत्ययमत्र ऋतम्, "शीरी"(उणा-२०१) इति तक् । ऋत-न-८६६-तरमा पसा हा भारीने ગ્રહણ કરવું તે.
उञ्छशिल । ऋतु-स्त्री-१५५-ऋतु. ___इयर्ति ऋतुः पुसि यत् कात्य:-"आदाय मार्ग: शीर्षाच्च द्वौ द्वौ मासावृतुर्मतः हेमन्ताद्धि वत्सरस्य आरम्भः। ऋतु-पु.-५३६-२०४सनो ४.३.
*रजसः कालः समयस् कालः इति ऋतुः पु लिङ्गः, "अञ्जते: कित्" (उणा-७७७) इति तुन् । ऋतुमती-स्त्री-५३५-२०४२वा स्त्री.
द्र० अधिशब्दः।
*ऋतू रजोऽस्या अस्ति ऋतुमति । *तुवृत्ति-पु-१५९ (शे. २१)- १२१
द्र० अनुवत्सरशब्दः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org