________________
१३२
अभिधानव्युत्पत्ति देवलोक इत्यादि] [फलोदय, मेरुपृष्ठ, वासवावास, सैरिक,
इरिण । दिदिवि दीदिवि, द्यु, दिव शे. 3] ।
*ऊषस्य निवास इति ऊपरम् , “रोऽश्मादेः" * ऊर्ध्वश्चासौ लोकश्च इति ऊर्ध्व लोकः ।
(६।२।७१) इति चातुरथिको रः, ऊषोऽस्यास्तीति वा ऊर्मि-पु-स्त्री-१०७५-पाशीना भोगन, साडे।.
मध्वादित्वाद् रः । द्र० उत्कलिकाशब्दः ।
ऊष्म-पु-१५७-श्रीमतु, सने अपामा. इयति इति ऊर्मिः, पुंस्त्रीलिङ्गः, "नते रूच्चा
द्र० ऊष्णशब्द: तः” (उणा-६८९) इति मिः ।
* ऊष्मयति इति ऊष्मः ऊष्मप्रतिकृतिर्वा । ऊर्मिका-स्त्री-६६३-बीटी, ८. अङगुलीयक ।
(ऊष्मक)-धु-१५७-श्रीष्मातु, अने अपाटमा *ऊर्मिप्रतिकृतिः इति ऊर्मिका ।
द्र० ऊष्णशब्दः । ऊर्मिमत्-न.-१४५७-qiz.
ऊष्मन्-५-११०२-२भी, हूँ. द्र० अरालशब्दः ।
बाष्प । *ऊर्म यो भङ्गाः सन्ति अस्य इति ऊर्मिमत् ।
* ऊषति रुजति इति ऊष्मा, पुलिङ्गः, “मन्' ऊल्ब न.-५४०-शु अने ३धिरनु मिश्रा,
(उणा-९११) इति मन् । कलल |
ऊष्मायण-न.-१५७ (शे. २५)-श्रीमतु *अलति इति ऊल्बम् , पुक्लीबलिङ्गः, शुक्र । અને અષાઢમાં. शोणितसमवायः ।
द्र० उष्णशब्दः । 'ऊर्व-पु-११००-43वानस.
ऊह-५-३११- युक्ति पूq ४ विया२ते. मुद्धिना द्र० और्वशब्दः ।
પાંચમે ગુણ. ऊष-पु-९४०-मारी भारी.
*ऊहन' इति ऊहः युक्तिगम्यतकः । *ऊषति ऋजति इति ऊषः ।
ऊह-न-३२३-विया२।।. ऊषण-.-४१९- भरी.
द्र० अध्याहारशब्दः । मरिच, कृष्णाभ, कोलक, वेल्लज, धार्मपत्तन,
*ऊहन इति ऊहः ऊहाऽपि । यवनप्रिय [द्वारवृत्त, मरीच, बलित शे. १०२] । *ऊषति रुजति इति ऊषणम् ।
ऊहा-स्त्री-३११ (शि. 1८) युक्तिपू' विया
રવું તે, બુદ્ધિને પાંચમે ગુણ. ऊषणा-स्त्री-४२१ (शे. १०२)-पी५२. द्र० उपकुल्याशब्दः ।
(ऊहा)-श्री-३२३-विया२७. ऊषर-.-९३९-अनशन तेवी
द्र० अध्याहारशब्दः । ઉખર ભૂમિ.
*ऊहन इति ऊहा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org