________________
प्रक्रियाकोशः
१०५
{ईशान्तबन्धन द्र० आदेशिनशब्दः।
ईष्यणमा , भार्यादेः परदर्शनासहने रूढा । *शुभाशुभेक्षण अस्ति अस्य ईक्षणिकः । कश्चित्त परोत्कर्षासहन मात्सर्यमा मन्यते यथा-"य ईडा-स्त्री-२६९-१९ २तुति.
ईयू परिवित्तेषु” इति । द्र० अर्थवादशब्दः ।
ईष्यालु-पु-३९१-यां. ईण्डेरिका-स्त्री-४०० (श. ४७)-457.
कुहन । [वटिका शे० ९७] ।
*ईयति ईर्ष्यालु: 'लस्जीयिशलेरालु.” (उणाईति-स्त्री-६०-भा० ना यो अतिशय, १२५ । ८२२) इत्यालुः । યોજનમાં ધાન્યાદિકને ઉપદ્રવ કરનાર ઉંદર વગે- (ईलि)-स्त्री-७८५-नानी तवा२, ४४ा. રેની ઉત્પત્તિ ન થાય તે.
करवालिका (ईली) [तरवालिका शि. ६८] *पञ्चविंशतियोजनाधिके ईतिर्धान्याद्युपद्रवकारी ईलीं-स्त्री-७८५-नी तपा२, ४टारी (मेमान्नु प्रचुरो मूषिकादिः प्राणिगणो न स्यादिति षष्ठः । धारवाणी) ईति-स्त्री-१२६-3454, २५७भात.
करवालिका (ईलि) । [तरवालिका शि. १८] द्र० अजन्यशब्दः ।
ईडयते इति ईली, एकधारोऽसिस्तुरष्कायुधम् । ईयते प्राप्यते दुःवमस्थां इति ईतिः स्त्रीलिङ्गः। ईश-g-८-भालेश५२, महादेव. "मुषि" (उणा-६५१) इति बहुवचनात्तिः कित् । *कलत्रवाचिनः शब्दात्परे वरादयः शब्दास्तद्वतां ईप्सा-स्त्र-४६१ (शे १०४) ४२७१, मा२५.
कलत्रवतां वरयितणां नाम आहुःयथा-गौरीवरः, रमणः, द्र० अभिलाषशब्दः ।
प्रणयी. ईशः प्रियः प्रभृतयो गृह्यन्ते । ईरित-.-१४८२-प्रे२९॥ ४२७, ३.. द्र० अस्तशब्दः ।
ईश-५-१९५-२४२, भा. __ *"ईरण क्षेपे” इत्यस्य ईरितम् , चोदितमपि ।
द्र. अट्टहासिन्शब्दः । ईम- न.-४६५-धा.
*ईष्टे इति ईश; । क्षत, व्रण, अरुः क्षणनु ।
ईश-५-३५८-२वामी, नाय. ई-स्त्र-१५०८-५ो यास, वि२.
द्र० अधिपशब्दः। गति, वीङ्खा. विहार, परिसप', परिक्रम ।
ईष्टे इति ईश । * 'ईरक् गतिकम्पनयोः" ईरणं इति ईर्या भिदा
ईशसख-पु-१८९-अरवि. दित्वात् ।
ट्र० इच्छावसुशब्दः । (ई)-स्त्री-१५०१ साधुमार्नु मायामा २९.
*ईशस्य रुद्रस्य सखा इति ईशसखः । *चर्या, ईर्यापथस्थिति ।
'ईशा'-८९१-रणना ईर्यापथस्थिति-१५०१-सावायार प्यान, मौन
ईषा । વગેરેમાં રહેવું તે.
ईषति इति ईशा लाङ्गलदण्डः । चर्या, (ईर्या)।
ईशान-पु-१६९-६शान मुख्याने स्वामी ___ *ईपिथः साध्वाचारः यदाह-'ईर्यापथो ध्यान
ईशान-पु-१९५-१४२, २४ाव. मौनादिक भिक्षव्रतम् तत्र स्थितिः ईर्यापथस्थितिः 'चर्या
द्र० अट्टहासिनशब्दः। त्वीर्यां विदुर्बुधाः' इति तु मुनिः ।
*ईण्टे इति एवं शील: ईशानः, ताच्छील्येशानः । ईर्ष्या-स्त्री-३९१- पापा .
ईशान्तबन्धन-.-७५६-यांस३'. अक्षान्ति ।
-युग।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org