________________
इरावर
१०४
अभिधानव्युत्पत्ति द्र. अपशब्दः ।
इषव धीयन्तेऽत्र इषुधिः यौगिकत्वात् । इरावर-न.-१६६ (शे ३०)-पाणीना ४२१. इष्ट-1.-८३४-यज्ञ कोरे. द्र० करकशब्दः ।
मखक्रिया । इरिण-1-९३९-५२ भूभि.
*इज्यते इति इष्टम् । ऊपर ।
इष्ट-न.-१५०५.४२छ। प्रमाणे. *ऋणाति इरिणम् , "ऋद्रहे: कित्'-(उणा
काम, प्रकाम, पर्याप्त, निकाम, यथेप्सित, १९५) इतीणः प्रत्यय ।
*इष्यते इति इष्टम् । इला-स्त्री-९३७-पृथ्वी
'इष्टकापथ'--.-११५८-११ वाणानुभूण ट्र० अचलाशब्दः।
द्र० उशीरशब्दः । *इलति ईति इला, “नाम्युपान्त्य"-(५१।५४)
इष्टगन्ध-धुं.-१३९१-सुगधी सुबास. इति कः इराशब्दस्य लत्वं वा ।
आमोदिन् , मुखवासन, सुगन्धि । इल्वला-स्त्री-११०--भृगशिर नक्षत्रनाभाथे इडेस।
*इष्टो गन्धोऽस्य इष्टगन्धः । પાંચ તારાએ.
इष्टापूर्त --.८३५-मने पाच वावगेरे [इन्वका शि &]
બંને કરાવવા તે. *इलन्ति गच्छन्ति इल्वलाः स्त्रीलिङ्गः 'तुल्वले
___ *तत् [यज्ञकर्म वाप्यादि च] पूर्त्तमिष्ट च ल्वलादयः” (उणा-५००) इति निपातनम् ।
उभयमिष्टापूर्त राजदन्तदित्वात् साधुः । इष-पु-१५५-- मासा महिना. आश्विन, आश्वयुज् ।
इप्य-पु. न-1५६--सतरतु. *इष्यते इति इषः "तुदादि विषिगुहिभ्यः कित्” |
वसन्त, सुरभि, पुष्पकाल, बलाङ्गक, [पिक(उणा-५) इति अः कित् ।
बान्धव, पुष्यसाधारण शे० २५] । इषु-.-२२८-महेवना, माणY०५ो.
*इषस्य तुल्यः समरात्रिन्दिवत्वादिष्यः शाखाइषु-त्रि-७७८-मा
दित्वाद् यः, एषणमिट् पुष्पादिवाञ्छा तस्यां साधुरिति वा द्र. अजिह्मगशब्दः ।
इष्यः पुक्लीबलिङ्गः यद् वाचस्पतिः*इष्यति गच्छति इति इषुस्त्रिलिङ्ग: 'पृका"
"वसन्ते त्वस्रियामिष्यः"। (उणा-७२९) किदुः प्रत्यय ।
इष्वास- न.-७७५-धनुष्य, इषुधि-पु-७८२-माए। रावानुमाथु
द्र० अस्त्रशब्दः । ट्र० उपासङ्गशब्दः
*इषवोऽस्यन्तेऽनेनेति इष्वासः शरासनमपि ।
ई-स्त्री-२२६ (शि.१५)-सी, विष्नी पत्नी. । ईक्ष्यतेऽनेन इति ईक्षणम् । द्र० आशब्दः ।
ईक्षण-1.-५७६-लेते *अस्य विष्णोर्भार्या ईः ।
द्र० अवलोकनशब्दः। ईक्षण-न.-५७५-2414.
*ईक्ष्यते इति ईक्षणम् । द्र० अक्षिशब्दः ।
| ईक्षणिक-५-३८३-०४येतिषी, देवज्ञ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org