________________
९२
आलिङ्गन
अभिधानव्युत्पत्ति राजि, लेखा, तति, विथि, वीथि, माला, । परास, मधुक, ज्येष्ठ, धन, मुखभूषण शे. १६१] । आवलि, 'आवली' पडिक्त, धोरणी, श्रेणी (श्रेणि) ।
*आलीयते स्म इति आलीनम् । *अलति इति आलिः "कृशृकुटि"-(उणा- आलोनक-पु.-१०४२-30 ६१९) इति णिदिः ।
द्र० आलीनशब्दः । आलिङ्गन-न.-१५०७-५२२५२ मेट ते (आल)-स्त्री-१०२१-आरी पारशीनु नानु पात्र द्र० अङ्गपालीशब्दः ।
द्र० आलूशब्दः । *आलिङ्गयते इति आलिङ्गनम् ।
*अडति अनया इति आलुः । आलिङ्गिन्-.-२९३-गायना पु२७ मे भृग । आलुक-धु-१३०७-शेषनाग आलिङ्ग्य ।
द्र० अनन्तशब्दः । *आलिङ्गोऽस्य अस्ति इति आलिङ्गी।
*अलति पातालं इति आलकः "कञ्चुक"आलिङ्गथ-पु-२९३-या रेयु भृ॥ | (उणा-५७) इतिके निपात्यते । आलिङ्गिन् ।
आभ-स्त्री-१०२१-आरी, पाशीनु नानु त्रि. *आलिङ्गः अस्य अस्ति इति आलिङ्गी वादनात्
वार्धानी, गलन्ती, कर्करी, करक (आलु)। आलिङग्यः।
*अडति अनया इति आलू: "अडोलचवा"'आलिन्द'-५-१०१०-मोटलो.
(उणा-८३७) इति णिदूः। द्र. अलिन्दशब्दः ।
आलेख्य--.-९२२-यित्र. आली-पु-१२११-बी छी.
Dचित्र । द्र० आलिशब्दः ।
*आलिख्यते इति आलेख्यम् । *आलमनर्थोऽत्रास्ति इति आली ।
आलेख्यशेष-पु-३७४-भरेसी.
[प्रमीत, उपस पन्न, परेत, प्रेत, संस्थित, (आली)-५-९६५-पुर.
नामशेष, यशःशेष, व्यापन्न, उपगत, मृत, परासु । द्र० आलिशब्दः ।
*आलेख्यशब्दात् परः शेषः, तेन आलेख्य. *अलति इति आली ।
शेषः, आलेख्यैव शेषमस्येत्यादिकृत्वा । आली-पु.-१४२३-५ति, श्रेी.
आलोक-पु-१०१- श द्र० आलिशब्दः ।
द्र० आतपशब्दः । आलोढ-.-७७७-४ ॥ ५॥ यावी या
* आलोकते जनोऽनेन इति आलोकः । પગને સંકેચી ઉભા રહેવું તે
आवपन-1.-१०२६-६७ प्रकार पासण ___ *तिष्ठन्त्येभिरिति स्थानानि जययोश्चारी निवृत्तौ
भाण्ड । स्थितिविशेषाः आलेढि भुवं इति आलीढम् ,
* आ उप्यते आधेयमस्मिन् इति आवपनम् । धनुर्वेदः-"अग्रतोवामपाद तु तीक्ष्णंचैवाऽनुकुञ्चितम्
आवरण-न.-७८३-४ाण आलीढ तु प्रकर्तव्यं हस्तद्वयसविस्तरम् ।”
द्र० अड्डनशब्दः । आलीन--.-१०४२-ad
*आवियते वपुरनेन इति आवरणम् । वङ्ग, त्रपु, स्वर्णज, नाग जीवन, मृदङ्ग, आवराधिक-५-७२६-अन्त:पुरने। अधिकारी. रङ्ग, गुरुपत्र, पिच्चट, चक्रसंज्ञ, तमर, नागज, द्र० अन्तःपुराध्यक्षशब्दः । कस्तीर, सिंहल, [श्वेतरूप्य, शठ, सलवण, रजसू ,
*अवराधे नियुक्तः इति आवरोधिकः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org