________________
आलि
प्रक्रियाकोशः अवसर्पिण्यामृषभादयः चतुर्विशतिः, चक्रिणो भरतादयो द्वादश, अर्ध चक्रिणोऽश्वग्रीवादयः त्रिपृष्ठादयश्च नव, साहचर्यादचलादयो बलदेवा नव. तेषां जन्मभूमिः। आर्षभि-५-६९२-प्रथम पती मरत
भरत ।
चक्रवर्तिषु प्रथमचक्रवर्ती ऋषभस्यादितीर्थकृतः अपत्य इति आर्षभिः “अतइञ्” (६।१।३१) इति निपात्येत । आर्षभ्य-धु-१२५९-नपुस ४२१ योग्य मा
षण्ढतोचितोण्डाकष णयोग्य ऋषभाय अयं इति आर्ष भ्यः "ऋषभोपनहाञ्ञ्यः” (७१।४६) षण्डता योग्य इत्येकें। आहत-५-८६१
स्याद्वादवादिन् , (अनेकान्तवादिन् , जैन, शे० ७६)।
*अर्ह न् देवताऽस्य इति आहतः जैनोऽपि । आल--१०५९-७२ता।
हरिताल, पिञ्जर, बिडालक, विस्रगन्धि, खर्जुर, वंशपत्रक, पीतन, ताल, गोदन्त, नटमण्डन, वङ्गारि, लोमहृद् (गोपित्त शि०६२)।
आलाति शोभां इति आलम् , अलन्ति, भूषयन्ति अनेन वा। आलाम्भ-.-३७१-६
द्र० अपासनशब्दः ।
*आलम्भन इति आलम्भः । आलय--९९०-५२
द्र० अगारशब्दः ।
*आलीयन्तेऽस्मिन् इति आलयः । आलवाल-न-१०९५-चारे।
आवाल, आवाप, स्थानक ।
आलूयते खन्यते इति आलबालः पुक्लीबलिङ्गः "चात्वाल-" (उणा-४८०) इति आले निपात्यते । आलस्य-न.३१५ -२मास
Dतन्द्रा कौसीद्य ।
*अलस्य भावः इति आलस्यम् । आलस्य-यु-३८३-मासु
द्र० अनुष्णशब्दः ।
*आलस्यमस्त्यस्य इति आलस्यः अभ्रादित्वादः । आलान-न.-१३३१-हाथीने मांधवानी माला
**आलीयते बध्यतेऽस्मिन् इति आलानम्, गजस्य बन्धनाय स्तम्भो बन्धस्तम्भः । आलाप-.-२७४-५२२५२ धाया साथेवात કરવી તે
आपृच्छा, सम्भाष ।
*आलापन इति आलापः । 'आलाबु'-.-११५५-तुमरी
द्र० अलाबूशब्दः ।
*न लम्बते इति आलाबुः । 'आलाबू'-५-११५५-तुम
द्र० अलाबूशब्दः ।
*न लम्बते इति आलाबूः । आलावत-न.-६८८-रचना ५ मे।
वस्त्रस्य व्यजनमारादावर्त्य ते इति आलावत म. पृषोदरादित्वात् । आलास्य-पु-१३४९-भगरभ२७
नक्र, कुम्भीर, कुम्भिन् , महामुख, तालुजिह्व, शङ्खमुख, गोमुख, जलसूकर [शङकुमुख शि. १२१] । ___*आलमनर्थ हेतुरास्यमस्य इति आलस्यः । आलि-श्री-५२९-समी
वयस्या, सखी, सध्रीची।
*अलति इति आलिः "कृशकुटि"-(उणा-६१९) इति णिदिः । आलि-धु-९६५-पूस,
सेतु, पालि, (पाली) संवर, (आली)। *अलति इति आलिः । आलि-पु-१२११-पीछी
वृश्चिक, द्रुण, आली 'अलि' [द्रुत शि. १०४] ।
___ *अलति इति आलिः “कृशकुटि."- (उणा६१९) इति णिदिः । आलि-धु-१४२३-५ति, २, श्री.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org