________________
प्रक्रियाकोशः
*एति इति आयुः "इणोणित्" - (उणा - ९९८)
इति उस् आयुष्यमत्-५ - ४७९ - ( शि. 34 ) - आयुષ્યવાળા
जैवातृक, दीर्घायुस् ।
* दीर्घमायुः अस्य स इति आयुष्यमान् । आयोगव - ५ - ८९७ - शुद्र पुरुष याने वैश्यस्त्रीथी ઉત્પન્ન થયેલ.
* शूद्राद् वेश्यायां जातः अयोवद् गौरस्य अयोगस्तस्याऽयं इति आयोगवः ।
आयोधन- न. - ७९६ - अर्ध
द्र० अनीकशब्दः ।
*आयुध्यन्तेऽस्मिन् इति आयोधनम् । आर- ५ - ११६- भगक्षय
द्र० अङ्गारकशब्दः ।
*आ समन्तात् इयर्ति नक्षत्रेषु इति आरः । आर-५. न.-१०४७- पित्तण विशेष
पित्तला
*आ इयर्ति' इति आरः पुंलिङ्गस्तत्र वाचस्पतिस्तुः"पित्तलं त्वारमस्त्रियाम् " क्लीवेऽप्याह । आरकूट- न - १०४७- पित्तण
[] कपिलोह, सुवर्णक, रिरी, रीरी, रीति 'रीती' पीतलोह, सुलोह, (सुलोहक ) ।
आइयर्ति आर तस्य कूटः इति आरकूट: पुक्कीलिङ्गः कश्चिदमुं पित्तला पर्यायमाह । आरक्ष - ५- १२२६ - हाथीना लस्थानने। नाथेन ।
ભાગ
*आरक्ष्यते इति आरक्षः । आरग्वध-५ - ११४० - गरभाणे
[] कृतमाल, 'अरग्वध, (अर्व्वध), राजवृक्ष, शम्पाक, (सम्पाक), चतुरङ्गुल, आरेवत, व्याधिघात, सुवर्णक, (सुपर्णक) ' 1
*आ समन्ताद् रङ्गन्ति शङ्कन्तेऽस्मादारग्वधः " आरगेः " - ( उणा - २५४ ) इति वधः आ रञ्जयन्त्यारजो मलास्तेषां वघोऽत्रेति वा ।
आरणज (.9 ) -५ - ९३ - अगीयारमां अ. १२
Jain Education International
દેવ
८९
લેાકના દેવા
* आरणकल्पे जाताः इति आरणजाः । आरणिन् - ५ - १३२५ (शे. १८२) - कुंड
द्र० कुक्कुटशब्दः । आरनाल-1.- ४१५-४, राम द्र० अवन्तिसोमशब्द: 1 *अरनालोऽरभक्त तज्जमारनालम् । आरति-स्त्र - १५२२-ट, निवृत्ति द्र० अवरतिशब्दः ।
*आङः परा रतिः इति आरतिः । आरभटी - स्त्री - २८५ - मलिनयन प्रार भारती, सात्वती, कैशिकी ।
*इतीति अरा भटाः सोत्साहा अनलसास्तेषामियं इति आरभटी अङ्गिकाभिनयप्राधान्यात् । आरम्भ-५-१५१० - ज्ञानपूर्व आम्ल, श३यात द्र० अभ्यादानशब्दः । *आरम्भण इति आरम्भः । आरव - ५ - १४००-०६, ध्वनि
शब्द, निनाद, निर्धोष, स्वान, ध्वान, स्वर, ध्वनि, निर्ह्राद, निनद, हाद, निःस्वान, निःस्वन, स्वन, रख, नाद, स्वनि, घोष, संराव, विराव, आराव, क्वणन, निक्वण, क्वण, निक्वाण, क्वण, रण, 'निस्वान, निस्वन' [राव शि. १२६ ] | 'रोः उपसर्गात् " ॥ ५३|२२|| इति धम् । *" आङ्गो रूप्लो: (५|३१४९) इति वाऽलि आव: आरा-स्त्री- ९१५-२१ अथवा हथियार चर्मप्रभेदिका, (चर्म सीवनी) |
*इयर्ति तन्तुरनया इति आरा भिदादित्वादङि साधुः । आराधना - स्त्री - ४९७ - सेवा, लम्ति
सेवा, भक्ति, परिचर्या, प्रसादना, शुश्रुषा, उपास्ति, वरिवस्या, परीष्टि, उपचार, [पर्येषणा, उपासना शि. 3८] |
*आराधनं इति आराधना । आराफल-५-७८७ (शे. १४८) - हु:स्ट नामनु
શસ્ત્ર
आराम
[दुःस्फोट शे० १४९ ] ( अराफल) ।
आराम - ५ - ११११ - भाग
For Private & Personal Use Only
www.jainelibrary.org