________________
आनंडित
अभिधानव्युत्पति त्वादिति वा ।
आयु-न.-१३६९ (शि. १२४)-मआयुष्य, उभर आम्रडित-त.-२६७-मे ४०४ ६ -त्रयवार
आयुष् , जीवितकाल । બેલાય તે.
एति इति आयुः "कृवापनी"-(उणा-१) ___आनेड्यते स्म इति आमेडितं, द्रौ वारौ द्विः इत्युणि आयुरुकारान्तः । त्रीन् वारान् त्रिः यथा- सापः सापः इति ।
आयुक्त-५-७१९-भत्री सिवायना म भाटे 'आम्लीका'-स्त्री-११४३ . समितीनु वृक्ष
નીમેલા મંત્રીઓ द्र० अम्लिकाशब्दः ।
नियोगिन् , कर्म सचिव, (कर्मसहाय), व्यापृत । आयत-न-१४२८-सांभु
*आयुज्यते स्म इति आयुक्तः । दीर्घ ।
आयुध- न-७७३-शख *आयच्छति स्म इति आयतम् ।
द्र० अस्त्रशब्दः । 'आयतन'-1.-९९४-नालय
*आयुध्यन्तेऽनेन इति आयुधः पुक्लीबलिङ्गः द्र० चैत्यशब्दः ।
स्थादित्वात्कः। आयति-स्त्री-१६२-भावना र
आयुध-1.-१०४६- २ मारेनु सानु *आयमनं इति आयतिः, एण्यति इति आयतिः
*अलङ्कारसुवर्ण, शृङ्गीकनक । इत्यन्ये ।
*आयुधमिव इति आयुधम् । आयत्त-५-३५६ (श.८३) माधान, ५२१ आयधिक-धु-७७०-शस्त्रो १ मा द्र० गृह्यकशब्दः ।
ચલાવનાર आयल्लक-.-३१४-उत्सा
आयुधीप, शस्त्रजीविन् , काण्डपृष्ठ । द्र० अरतिशब्दः
*आयुधेन जीवति इति आयुधिकः “आयुधा' - *आयत आगच्छतो लकति आसादयति इति ।
(६।४।१८) इति इकः । आयल्लकम् ।
आयुधीय-५-७७०-शस्त्रो १ मावि आयसी-स्त्री-७६९-सोढानु पन्तर
ચલાવનાર द्र० अङ्गरक्षणीशब्दः ।
द्र० आयुधिकशब्दः । लोहमयीत्यर्थ. ।
*आयुधेन जीवति इति आयुधिकः "आयुधा"आय:लिक-५-३५४-1 पाया (६६४१९८) इति ईयः । ४२ना२.
आयुर्वेदक-पु-४७२-वैध तीक्ष्णकर्मकृत् (गभसिक)।
द्र० अगदङ्कारशब्दः । *तीक्ष्ण उपायोऽयःशूलसाम्पादयः, शूलं तेन
*आयुः वेत्ति इत्येवं शीलः इति आयुवे दकः । अन्वेष्टा आयःशूलिकः “दाण्डाजिनिकाय' -(७।१।१७१)| आयुर्वेदिक-पु.-४७२ (शि.३४)-वैध इति निपात्यते ।
द्र० अगदङ्कारशब्दः ।। आयाम-५-१४३१-माछ
*आयुः वेत्ति इत्येवंशीलः इति आयुर्वेदिकः । देध्य, आनाह
आयुवे दिन-पु-४७२-वैध *आयति इति आयामः ।
द्र० अगदङ्कारशब्दः । आयास-५-३२०-थार, परिश्रम,
*आयुः वेत्ति इत्येवं शॉलः इति आयुर्वेदी । श्रम, क्लम, क्लेश, परिश्रम, प्रयास, व्यायाम । आयुष-1.-१३६९-मायुष्य *आयासन इति आयासः
जीवितकाल [आयु शि. १२४]
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org