________________
ल-एकजन्मा
ऋः क्रोधोऽतिथिशो वाणी वामनो गोऽथ श्रीधतिः । ऊर्ध्वमुखी निशानाथः पद्ममाला विनवृधीः ।। शशिनी मोचिका श्रेष्ठा दैत्यमाता प्रतिष्ठिता। एकदन्ताह्वयो माता हरिता मिथुनोदया ।। कोमलः श्यामला मेधी प्रतिष्ठा पतिरष्टमी । ब्रह्मण्यमिव कीलाले पादको गन्धकर्षिणी ।।
कामिनी विश्वपा कालो नित्या शुद्धः शुचिः कृती ।
सूर्यो धैर्योत्कर्षिणी च एकाकी दनुजप्रसूः ।। ल-देवनगरी (मेदिनीकोश); दैत्यस्त्री, दनुजमाता, कामधेनुमाता। शर्व, महादेव । इन एकाक्षर शब्दों का तान्थिक क्रियाओं में उपयोग होता है । ]
ल-स्वर वर्ण का नवम अक्षर । कामधेनुतन्त्र में इसकी तान्त्रिक महिमा इस प्रकार है :
लकारं चञ्चलापाङ्गि कुण्डली परदेवता । अत्र ब्रह्मादयः सर्वे तिष्ठन्ति सततं प्रिये ।। ब्रह्मदेवमयं वर्णं चतुर्ज्ञानमयं सदा । पञ्चप्राणयुतं वर्णं तथा गुणत्रयात्मकम् ।। बिन्दुत्रयात्मक वर्णं पीतविद्युल्लता तथा ।। तन्त्रशास्त्र में इसके निम्नलिखित नाम बतलाये गये हैं :
लः स्थाणुः श्रीधरः शुद्धो मेधा धूम्रावको वियत् । देवयोनिर्दक्षगण्डो महेशः कौन्तरुद्रकौ ॥ विश्वेश्वरो दीर्घजिह्वा महेन्द्रो लाङ्गलिः परा । चन्द्रिका पार्थिवो धूम्रा द्विदन्तः कामवर्द्धनः ।। शुचिस्मिता च नवमी कान्तिरायतकेश्वरः ।
चित्ताकर्षिणी काशश्च तृतीयकुलसुन्दरी ।। ल-देवमाता का एक पर्याय (मेदिनीकोश)।
ए-स्वरवर्ण का एकादश अक्षर । कामधेनुतन्त्र में इसका धार्मिक माहात्म्य वर्णित है :
एकारं परमं दिव्यं ब्रह्मविष्णुशिवात्मकम् । रञ्जिनी कुसुमप्रख्यं पञ्चदेवमयं सदा ॥ पञ्चप्राणात्मकं वर्णं तथा विन्दुत्रयात्मकम् ।
चतुर्वर्गप्रदं देवि स्वयं परमकुण्डली ॥ तन्त्रशास्त्र में एकार के कई नाम दिये हए हैं : एकारो वास्तवः शक्तिझिण्टी सोष्ठो भगं मरुत् । सुक्ष्मा भूतोकेशी च ज्योत्स्ना श्रद्धा प्रमर्दनः ।। भयं ज्ञानं कृशा धीरा जङ्घा सर्वसमुद्भवः । वह्निविष्णुर्भगवती कुण्डली मोहिनी रुरुः ।। योषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः ।
सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ।। एककुण्डल-जिराके कान में एक ही कुण्डल है; बलराम ।
मेदिनीकोश के अनुसार यह कुबेर का भी पाय है। एकचक्र-एक नगरी, इसके पर्याय हैं-हरिगह, शुम्भपुरी । सूर्य का रथ, असहायचारी । ऋग्वेद (१.१६४. २) में कथन है :
सप्त यञ्जन्ति रथमेकचक्रमेकोऽश्वो वहति सप्तनामा । त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधि तस्थुः ।। एक राजा । हरिवंश (३.८४) में कहा गया है :
एकचक्रो महाबाहुस्तारकश्च महाबलः । इस नाम का एक असुर भी था: एकचक्र इति ख्यात आसीद् यस्तु महासुरः । प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ ।।
[ जो एकचक्र नाम का महान् असुर था, वह 'प्रतिविन्ध्य' नाम से पृथ्वी में विख्यात हुआ।] एकजन्मा-शूद्र; द्विजातिभिन्न; जिसका दूसरा जन्म नहीं हो । जब मनुष्य का दूसरा जन्म (उपनयन संस्कार) होता
ल-स्वरवर्ण का दशम अक्षर । कामधेनुतन्त्र में इसका तान्त्रिक माहात्म्य निम्नांकित है :
लकारं परमेशानि पूर्णचन्द्र समप्रभम् । पञ्चदवात्मकं वर्ण पञ्चप्राणात्मकं सदा ।। गुणत्रयात्मक वर्ण तथा बिन्दुत्रयात्मकम् ।
चतुर्वर्गप्रदं देवि स्वयं परम कुण्डली ।। तन्त्रशास्त्र में इसके निम्नलिखित नाम पाये जाते हैं :
लकारः कमला हर्षा हृषीकेशो मधुव्रतः । सुक्ष्मा कान्तिमिगण्डो रुद्रा कामोदरी सूरा ॥ शान्तिकृत स्वस्तिका शक्रो मायावी लोलुपो वियत् । कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org