________________
७८]
अभिधानप्पदीपिका [२, ५३३-५४० आसव २ सुरा. ऽऽसवो. (तु ) मेरयं. ॥ ३३ पानपात्र २ सरको, चसको. ( निस्थि ) पानस्थान २ आपानं, पानमण्डलं. ॥ ३४
येत्र भूरिप्पयोगत्ता योगिकेकस्मिमीरिता। लिंगन्तरेपि ते अय्या तद्धम्मत्ताञ वुत्तियं ॥ ५३५
। सुद्दवग्गो । ॥ चतुब्बण्णवग्गो ॥
अरण्य ७
महारण्य २
उपवन २
उद्यान १ प्रमदवन १
अरज, काननं, दायो, गहनं, विपिन, वनं, । अटवी. ( स्थि ) महारब्ध, (स्व-) रञानि ( स्थिय भवे ) ॥ ३६ (नगरा नातिदूरस्मिं सत्तेहि योभिरोपितो। तरुसण्डो स ) आरामो, ( तथो-) पवन. (-मुच्चते ) ॥ ३७ (सब्ब साधारणारज रज्ञ--) मुय्यान, (-मुच्चते )। ( अय्यं तदेव ) प्पमदवन. (-मन्ते पुरोचितं ) ॥ ३८ पन्ति, वीथ्या,-वलि,-स्सेणी, पाळि. रेखा, (तु ) राजि. ( च )। पादपो, विटपी, रुक्खो, अगो, साळो, महीरुहो, ॥ ३९ दुमो, तरु, कुजो, साखी. गच्छो. ( तु खुद्दपादपो )। (फलन्ति ये विना पुप्फ ते वुच्चन्ति ) वनप्पति. ॥ ५४०
श्रेणी ५ रेखा २ वृक्ष १०
क्षुद्र तरु १
बनस्पति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org