________________
२, ४६९-४७५ ]
पर्याप्त ५
वणिक ४
विक्रेता २
क्रेता २ उत्तमर्ण २
अधमर्ण २ ऋण २
मूलधन २
सत्यकार २
विक्रेययोग्य २
प्रत्यर्पण २
न्यास २ संख्याप्रकार
संख्याविशेष २४
Jain Education International
दुतियो भूकण्डो
कामं, (स्वि) हूं, निकामं, (च) परियत्तं यथिच्छितं । कयविक्कयिको, सत्थवाहा, ssपणिक, वाणिजा ॥ ६९ विक्कयिको, (तु) विक्रेता. कायको, ( तु च ) कायिको. 1 उत्तमण्णो, (च) धनिको.
saमणो, (तु) इणायिको. ॥ ४७०
"
उद्धारो, (तु) इणं. ( वुत्तं ) मूलं, (तु) पाभतं. ( भवे ) । सच्चापणं, सच्चकारो.
विक्य्यं, पणियं (तिसु ) ॥ ७१ पतिदानं, परिवत्तो.
न्यासो. ( तु ) पणिधी . ( - रितो ) । ( अट्ठारसन्ता संखेय्ये
संख्या एकादयोतिसु ॥ ७२ संख्याने तु च संखेय्ये कत्ते वसतायो । बग्गभेदे बहुतेप
ता आनवुति नारियं ) ॥ ७३
सतं, सहस्सं, नहुतं, लक्खं, कोटि, पकोटियो, । कोटिप्पकोटि, हुतं,
( तथा ) निन्नहुतं, ( पिच ) ॥ ७४ अक्खोहिणी, (स्थियं ) बिन्दु,
अब्बुदं (च) निरब्बुदं ।
9
"
अहं, अबब, ( चेवा - )
टटं, सोगन्धिकु, - प्पलं ॥ ७५
,
कुमुदं पुण्डरीकं, (च )
9
For Private & Personal Use Only
[ ६९
www.jainelibrary.org