________________
२, ३०८-३१५]
दुतियो भूकण्डो
[४७
शय्या ३
सेय्या, (च) सयनं, सेनं. पयङ्क २
पल्लंको, (तु च ) मंचको. ॥ ३०८ मञ्चावलम्बन २ मंचाधारो, पटिपादोमञ्चावयव १ ( मञ्चङ्गे ( त्व-)ऽटनि-( स्थियं ) ॥ ३०९ मश्चविशेष ४ कुळीरपादो, आहच्च
-पादो, (चेव ) मसारको, । ( चत्तारो) बुदिकाबद्धो.
(तिमे मंचन्तरा सियुं ) ॥ ३१. उपधान २ बिम्बोहनं, ( चो-) ऽपधानं. आसन ३ पिट्टिका, पीठं, आसनं.। आसनविशेष २ कोच्छं, (तु भद्दपीठेथा-)
----ऽसन्दि. ( पीठन्तरे मता ) ॥ ११ गोणक १
( महन्तो कोजवो दीघ
लोमको ) गोनको. ( मतो)। विचित्रासन १ ( उण्णामयं त्वत्थरणं )
चित्तका. ( वानचित्तकं)॥ १२ घनपुष्प १ ( धनपुप्फ ) पटलिका. कोमल श्वेतासन १ (सेतन्तु ) पटिका. ( प्यथ )। ऊर्ध्वलोमी १ (द्विदसेका दसान्यु-) ऽद्दएकान्तलोमी १ लोमी. एकन्तलोमिनो. ॥ १३ षोडषस्त्रीनृत्योपयोगी (तदेव सोळसिस्थीनं स्थान १
नच्चयोग्गं हि ) कुत्तकं.। सिंहव्याघ्रादि- (सीहव्यग्धादि रूपेहि चित्रितच्छवि १ चित्तं ) विकतिका. ( भवे ) ॥ १४ रत्नालङ्कृत कौशेय- कहिस्सं, कोसय्यं. आसन २ ( रतनपतिसिब्बितमस्थरणं कमा ।
कोसियकहिस्समयं
कोसिय सुत्तेन पकतं च ) ॥ १५ प्रदीप ३ दीपो, पदीपो, पज्जोतो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org