________________
४४]
अभिधानप्पदीपिका
[२, २८६-२९२
करभूषण २ किङ्किणी २ अगुलीयक २
मुद्रिका २ मेखला २ केयूर ३
नूपुर १
अलङ्कारविशेष ४
कटकं, परिहारकं. ॥ ८५ कंकणं, करभूसा, (थ) किंकिणी, खुद्दघण्टिका.। अंगुलीयकं, अंगुल्याभरणं ( सक्खरन्तु तं ) ॥ ८६ मुदिका,--ऽङ्गुलिमुद्दा (थ) रसना, मेखला ( भवे )। केयूरं, अंगदं, (चेव) बाहुमूलविभूसनं. ॥ ८७ पादंगदं, (तु ) मंजरोि, पादकटक, नूपूरा. ॥ ८८ ( अलंकारप्पभेदा तु) मुखफुलं, ( तथो ) ऽण्णतं, । उग्गस्थनं, गिंगमकं. ( इच्चेवमादयो सियुं )॥ ८९ चेलं, अच्छादनं, वत्थं, वासो, वसनं, अंसुकं,। अंबरं, ( च ) पटो, (नित्थि) दुस्स, चोळो, ( च ) साटको. ॥ २९० खोम, दुकूलं, कोसेय्यं, पत्तुण्णं, कंबलो, ( च वा )। सानं, कोटुम्बरं, भंगं.(त्यादि वस्थन्तरम्मतं ) ॥ ९१ निवासना, ऽन्तरीया, ( त्य-) न्तरं, अन्तरवासको.। पावारो, (तु ) ऽत्तरासङ्गो, उपसंव्यानं, उत्तरं ॥ ९२ उत्तरीयं. ( अथो वत्थं ) अहतं. (ति मतं नवं )।
वस्त्र ११
वस्त्रविशेष ८
परिधानवस्त्र ४
उत्तरीयवस्त्र ५
नूतन वस्त्र १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org