________________
अव्यय उपसग्गानिपातादीनं सूचि।
१५९
ताव ११५१, ११९३ तावता ११४१ तिरियं ११५९ तिरो ११५९, १२०१ तु ११९७ तुण्ही ११४९ तेन ११४५
क्व ११६०
(ख) खलु ११९५ खो ११५०
(च) च १९८७ चन ११४५ चि ११४५ चिरं ११३६ चिररत्ताय ११३६ चिररस ११३६ चिरेन ११३६ चे ११४७
(ज) जातु ११४०, १९४६ जे ११३९
(त) तं ११४५ तग्घ ११४० ततो ११४५ तत्थ ११५६ तत्र ११५६ तथरिव ११४३ तथा ११४२ तथेव ११४२ तदा ११६१ तदानि ११६१ तहं ११५६ तहिं ११५६
दिट्ठा ११५१ दीवा ११४७ दु ११६९ दुट्ठ ११५४, ११५९ दूरा ११५७ दोसा ११४७
(ध) घि ११६०, १२०१ धुवं ११५९ | (न) न ११४७ ननु ११३९, ११५१, ११९२ नमो ११५४ नाह १९४७ नाना ११३७, ११९८ नि ११६५ नी ११६७ नीचं ११५२ नु ११३९, ११५८, ११९८ नून ११५०, ११९१ नो ११४७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org