________________
१८
अभिधानप्पदीपिका [१, १०६-११२ द्वित्रिवार उच्चारण आमेण्डितं. ( तु विनेय्यं
द्वेत्तिक्वत्तुमुदीरणं ) ॥ ६ आमेडित शब्द- 1 ( भये कोधे पसंसायं प्रयोगस्थान तुरिते कोतुहलच्छरे ।
हासे सोके पसादे च
करे आमेण्डितं बुधो ) ॥ ७ वेदत्रयी
इरु, ( नारि ) यजु, म्साम.
( मिति वेदा तयो सियुं । वेद ४ एते एव ) तयी, ( नारी)
वेदो, मन्तो, सुति. ( त्थियं ) । वेदाप्रणेता मुनिगण १ ० अट्ठको, वामको, वाम
देवो, ( चा )ङ्गीरसो, भगु, । यमतग्गि, ( च ) वासेट्ठो, भारद्वाजो, ( च ) कस्सपो, । वेस्सामित्तो, (ति मन्तानं कत्तारो इसयो इमे ) ॥ ९ कप्पो, व्याकरणं, जोतिसत्यं, सिक्खा, निरुत्ति, ( च )। छन्दोविचिति. ( चेतानि
वेदंगानि वदन्ति छ ) ॥ ११० इतिहास इतिहासो. ( पुरावुत्त
प्पबन्धो भारतादिको । शब्दार्थबोधकशास्र नामप्पकासकं सत्थं )
( रुक्खादीनं ) निघण्डु. ( सो ) ॥ ११ चार्वाकशास्र १ (वितण्डसत्थं विजेय्यं
यन्तं ) लोकायतं. ( इति )। काव्यशास्त्र १ केटुभं ( तु क्रियाकप्प
विक्रप्पो कविनं हि तो ) ॥ १२
बेदाग ६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org