________________
१, ८१-९१]
इहलौकिक ३
पारलौकिक २
तत्काले २ भविष्यत्काल २
सन्तोष १३
सुख ३
मङ्गल ७
दुःख ६
दैव ५
उत्पत्ति ५
कारण १२
आसन कारण
Jain Education International
पठमी सरकण्डो
,
सुचरितं. ( च मथो ) दिट्ठधम्मिकं, ( चे ) ऽहलोकिकं ॥ ८१ संदिट्टिको . ( मथ ) पार - लोकिक, संपरायिकं ।
तक्कालं, (तु) तदात्तं. (चो )तरकालो. (तु) आयति. ॥ ८६ हासो ऽत्तमन्ता, पीति, विति, तुट्ठि, ( च नारियं ) ।
आनन्दो, पमुदा, ssमोदा, सन्तोसो, नन्दि, सम्मो, ॥ ८७ पामोज्जं, (च) पमोदो. (थ) सुखं, सातं. (च) फास्व.- ( थ ) | भद्द, सेय्यो, सुभं, खेमं,
कल्याणं, मंगलं, सिवं ॥ ८८
"
दुक्खं, (च) कसिर, किच्छं, नीघो, (च) व्यसनं, अयं । ( दुव्वे तु पापपुमानि तीस्वा किच्छं सुखादि च ॥ ८९ भाग्यं, नियति, भागो, (च) भागधेय्यं, विधि. ( रितो ) । ( अथो ) उप्पत्ति, निब्बत्ति, जाति, जननं, उब्भवो ॥ ९० निमित्तं, कारणं, ठानं, पदं, बीजं, निबंधनं । निदानं, पभवो, हेतु, संभवो, सेतु, पच्चयो ॥ ९१
( कारणं यं समासन्न ) पट्ठानं (ति तम्मतं ) ।
For Private & Personal Use Only
[ १५
www.jainelibrary.org